SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ८, शौर्यदत्तवर्णनम्, णीहरित्तए वा विसोहित्तए वा, णो चेव णं संचाएंति णीहरित्तए वा । तए णं ते बहवे विज्जा य जाहे णो संचाएंति सोरियदत्तस्सं मच्छकंटगं गलाओं णीहरितए वार ताहे संता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया ॥ सू०७॥. टीका 'तए णं ते' इत्यादि । 'तए णं ते ततः खलु ते 'बहवे विजा य' बहवो वैद्याश्च३ 'इमं एयारूवं' एतामेतद्रूपां पूर्वोक्तप्रकाराम् 'उग्योसणं' उद् घोषणां 'उग्घोसिज्जंतं' उद्घोष्यमाणां 'णिसामेति' निशामयन्ति-शृण्वन्ति, 'णिसा. मित्ता' निशम्य-श्रुत्वा 'जेणेव' यत्रैव यत्र स्थाने 'सोरियदत्तस्स गिहे' शौर्यदत्तस्य गृहं 'जेणेव सोरियदत्ते मच्छंधे' यत्रैव शौर्यदत्तो मत्स्यवन्धः 'तेणेव उवागच्छंति तत्रैवोपागच्छन्ति, 'उवागच्छित्ता' उपागत्य 'बहुहिं' बहुभिः बहुप्रकाराभिः 'उप्पत्तियाहि य४' औत्पातिकीभिः, वैनयिकीभिः, कार्मिकीभिः, पारिणामिकीभिश्च-एताभिश्चतसृभिः 'बुद्धीहिं य' बुद्धिभिश्च 'परिणममाणा' परिणमन्तः नैपुण्यं प्राप्नुवन्तः सन्तो वैद्यादयः ‘बमणेहि य' वमनै स्वयं 'तए णं ते' इत्यादि । 'तए णं' इसके अनन्तर 'ते बहवे विज्जा य' नगरनिवासी समस्त वैद्यों ने 'इमं एयारूवं उग्घोसणं उग्घोसिज्जंतं णिसामेति' इस प्रकार की उनके द्वारा की गई घोषणा को सुना। ‘णिसामित्ता जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छति' सुनकर वे जहां शौर्यदत्त का घर एवं वह शौर्थदत्त था वहां पहुँचे । 'उवागच्छित्ता बहुर्हि उम्पत्नियाहि य४ बुद्धीहि य परिणममाणा' पहुँचते ही उन्होंने औत्पातिकी, वैनयिकी, कार्मिकी एवं पारिणामिकी बुद्धियों से संपन्न हो उसे 'वमणेहि य छड्डणेहि य . . 'तए णं ते त्याह: 'तए णं' ते पछी ते बहवे विज्जा य . त नगरमा २ना। तमाम वैधाये 'इमं एयारूवं उग्घोसणं उग्घोसिज्जंतं णिसामेति' से प्रा२नी . ४२वी धौष!-13 साली : णिसामित्ता जेणेव सोरियदत्तस्स गिहे जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छंति ' सलमान न्यां शीत्तनुं ध२ तु अर्थात् शीय हत्त न्यो रता त्यां गया. 'उवागच्छित्ता बहुहिं उप्पत्तियाहि य ४ बुद्धीहिं य परिणममाणा' त्यां पडांचा तुरता तेभो वात शससे ते वैधो मोत्पतित्री, वनायी, अमिती, भने पारिभिती भुद्धिमाथी संपन्न हुता तेमाले वमणेहि य
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy