SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३१७ वि. टीका, श्रु० १, अ० ३, अभग्नसेनस्य पूर्वभववर्णनम् चेव बहूणं जलयर-थलयर-खहयरमाईणं अंडाइं गेण्हंति, गेण्हित्ता पत्थियपडिगाइं भरेंति, भरित्ता जेणेव निण्णए अंडवाणियए तेणेव उवागच्छंति, उवागच्छित्ता निणयस्स अंडवाणियस्स उवणेति ।। तए णं तस्स निण्णयस्स बहवे पुरिसा कागिअंडए य जाव कुक्कुडिअंडए य अण्णेसिं च बहूणं जल-थल-खयरमाईणं अंडए तवएसु य कंडएसु य भजणएसु य इंगालेसु य तलंति भजति सोल्लंति, तलित्ता भजित्ता सोल्लित्ता य रायमग्गंसि अंतरावणंसि अंडयपणिएणं वितिं कप्पेलाणा विहरंति। अप्पणोवि य णं से निण्णए अंडवाणियए तेहिं बहूहि काइअंडएहि य जाव कुक्कुडिअंडएहि य तलिएहि भजिएहि सोल्लिएहि सुरं च ५ आसाएमाणे ४ विहरइ ॥ सू० ७ ॥ टीका भगवानाह-'एवं खलु गोयमा !' इत्यादि । 'एवं खलु गोयमा !'' एवं खलु हे गौतम ! 'तेणं कालेणं तेणं समएणं इहेब जंबूदीवे दीवे भारहे वासे पुरिमताले णामं णयरे होत्था' तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे ___ द्वीपे भारते वर्षे पुरिमतालनामकं नगरमासीत् । तत् कीदृशमित्याह-'रिद्ध० ___एवं खलु गोयमा० ' इत्यादि । - भगवान्ने कहा 'गोयमा !' हे गौतम ! तुमने जो पूछा है उसका समाधान इस प्रकार है- 'तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'इहेव जंबूद्दीवे दीवे भारहे वासे पुरिमताले णाम णयरे होत्था रिद्र०' इस जंबूद्वीप के भरत क्षेत्र में पुरिमताल नामका ‘एवं खलु गोयमा' त्याle. भगवान यु 'गोयमा' गीतम! तमे २ ३७यु छ तेनु समाधान मा प्रमाणे छ- तेणं कालेणं तेणं समएणं' ते ४.६ भने ते समयने विषे 'इहेव जंबूद्दीवे दीवे भारहे वासे पुरिमताले णामं णयरे होत्था रिद्ध०' मा જબૂદ્વીપન ભરતક્ષેત્રમાં પુરિમતાલ નામનું એક નગર હતું, તે ગગનપર્શી અનેક
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy