SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९३ विपाकचन्द्रिका टीका, श्रु० १, अ० ३, अभग्नसेनवर्णनम् प्राप्तेन दुःखविपाकानां द्वितीयस्याध्ययनस्य अयमर्थः विजयमित्रसार्थवाहपुत्रस्याज्झितकस्य स्वकृतदुष्कृतफलदुःखविपाकरूपोऽथे: प्रज्ञप्तः, तृतीयस्य खलु हे भदन्त ! अध्ययनस्य दाखविपाकानां श्रमणेन भगवता महावीरेण यास्त सिद्रिस्थानं संपाप्तेन कोऽर्थः प्रज्ञप्तः ? । ततः खलु स सुधर्माऽनगारो जम्बूनामकमनगारमेवं-वक्ष्यमाणप्रकारेण अबादीत्-‘एवं खलु जंवू' इत्यादि । एवं खलु जंबू !' एवं खलु हे जम्बूः ! 'तेणं कालेणं तेणं समएणं पुरिमताले णामं णयरे होत्था' तस्मिन् काले तस्मिन् समये पुरिमतालनामकं नगरमासीत् , तत् कीदृशम् ? इत्याह-'रिद्ध०' इत्यादि । ऋद्धस्तिमितसमृद्रम्-ऋद्ध नभःस्पर्शिबहुलप्रासादयुक्तं, बहुजनसंकुलं च, 'स्तिमितं' स्वचक्रदुःखविपाक के छितीय अध्ययन का 'विजयमित्र सार्थवाह के पुत्र उज्झित ने अपने पूर्योपार्जित दुष्कृतों के फलस्वरूप अनेकविध दुखों को मोगा है' इसरूप जो भाव कहा है वह तो हमने सुल लिया है, 'तच्चस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अटे पण्णत्ते ?? अब हे सदन्त ! दुःखविपाक के तृतीय अध्ययन का सिद्धिगति को प्राप्त उन्हीं श्रमण भगवान महावीर ने क्या भाव प्रदिपादित किया है ? 'तए णं से मुहम्मे अणगारे जंबू-अणगारं एवं वयासी' इस प्रकार जंबूस्वामी के प्रश्न को सुनकर श्री सुधास्वामी कहते हैं- 'एवं खलु जंबू' हे जंबू ! इस तृतीय अध्ययन का भाव इस प्रकार है- ' तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'पुरिमताले णाम णयरे होत्था' एक पुरिमताल नामका नगर था। यह नगर 'रिद्ध० ' नभःस्पर्शी बहुत से मकानों से युक्त एवं बहुजनों હે ભદન્ત ! સિદ્ધિ ગતિને પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે, જે દુ:ખવિપાકના બીજા અધ્યયનના “વિજયમિત્ર સાઈવાડના પુત્ર ઉઝિને પિતાના પૂર્વભવના મેળવેલાં દુષ્કતોનાં ફળવરૂપ અનેકવિધ દુઃખેને ભેગવ્યાં છે ते ३५ माप यां छे. ते तो में in सीधा छ, 'तबस्स णं भंते ! अझयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अटे पण्णत्ते ?' ६३ लाहन्त ! સિદ્ધિગતિમાં વિરાજમાન તે શ્રમણ ભગવાન મહાવીરે દુઃખવિપાકનાં ત્રીજ અધ્યયનના शुला प्रतिपादन र्या छ ? 'तए णं से मुहम्मे अणगारे जंबू-अणगारं एवं वयासी' मा १२ यामीना प्रश्नाने जाने श्री सुधर्मा पानी :‘एवं खलु जंब ! मी २५ययनना ला ! प्रमानेछ :'तेणं कालेणं तेणं समएणं ते सगने ते समयने वि. 'पुरिमनाले णाम जयरे होत्या में पुस्तिमास नाम नगर तु. ते ना 'रिदमाशन!
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy