SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ॥ अथ तृतीयमभ्ययनम् ॥ ॥ मूलम् ॥ तच्चस्त उक्खेवो। एवं खलु जंबू ! तेणं कालेणं तेणं समएणं पुरिमताले णामं णयरे होत्था, रिद्ध०। तस्स णं पुरिमतालस्स णयरस्स उत्तरपुरस्थिमे दिलिभाए एत्थ णं अमोहदंसी उज्जाणे, तत्थ णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्था ॥ सू० १॥ टीका 'तच्चस्स' इत्यादि । 'तच्चस्स तृतीयस्याध्ययनस्य 'उक्खेवो' उत्क्षेप पारम्भवाक्यम् । तृतीयाध्ययनस्य प्रारम्भवाक्यमत्र वक्तव्यमिति भावः । अत्रैवमुत्क्षेपोऽनुसन्धेयः 'जइ णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं दोच्चस्स अज्झयणस्स अय पढे पण्णत्ते, तच्चस्स णं मंते ! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? तए णं से मुहम्मे अणगारे जंबू-अणगारं एवं वयासी-' इति । • जम्बूस्वामी सुधर्मस्वामिनं पृच्छति-'जइ णं' इत्यादि। यदि खल हे भदन्त ! हे भगवन् ! श्रमणेन भगवता महावीरेण यावत् सिद्धिस्थान ॥ तृतीय अध्ययन ॥ 'तचस्स' इत्यादि। 'तचस्स उक्खेवो' तीसरे अध्ययन का उत्क्षेप यहाँ बोलना चाहिये, वह इस प्रकार-जंबूस्वामी ने श्री सुधर्मा स्वामी से पूछा'जड़ णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं दोच्चस्स अज्झयणस्स अयमद्धे पण्णत्ते? हे भदंत! सिद्धिगति को प्राप्त श्रमण भगवान महावीर ने ત્રીજું અધ્યયન 'तचन्स' य 'तबस्स उक्खेवो' त्री अध्ययन पेक्ष महा माल मे, ते मा प्रभारी-भू स्वाभीमे श्री सुधर्ना स्वाभाने ५७यु- 'जइ णं भंते ! समणेणं जाव संपत्तेणं दुविवागाणं दोचस्स अज्झयणस्स अयमहे पणत्ते'
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy