SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २९० - विपाकश्रुते. टीका । 'से णं तत्थ' इत्यादि । 'से णं तत्थ उम्मुक्कवालभावे तहारूवाणंथेराणं अंतिए' स खलु तत्रोन्मुक्तवालभावस्तथारूपाणां स्थविराणामन्तिके 'केरलं वोहि केवलां बोधि 'बुझिहिई भोत्स्यते, सस्यत्वं लप्स्यते इत्यर्थः । 'अणगारे०' अनगारो भावितात्मा भविष्यति । ततः स कालमासे कालं कृत्वा 'सोहम्मे कप्पे' सौधर्म कल्पे 'जहा पढमे यथा प्रथमेऽध्ययने प्रोनं तथाऽत्र वाच्यमित्यर्थः, तेनायमों लभ्यते-'देवत्ताए उवज्जिहिइ देवत्वेनोत्पत्स्यते । स खलु ततोऽनन्तरं देवशरीरं त्यक्त्वा महाविदेहे वर्षे यानि कुलानि भवन्ति आढयानि, तेषां खलु अन्यतरस्मिन् कुले पुत्रतयोत्पत्स्यते । 'जाव अंतं करेहिइ' यावद् अन्तं करिष्यति-सर्वदुःखानामन्तंन्नाशं करिष्यति । 'णिक्खेवो' निक्षेपः निगमनं-समाप्तिवाक्यं वाच्यमित्यर्थः, तद्यथा ‘से णं तत्थ' इत्यादि । . 'से णं तत्थउम्मुक्कबालभावे' यह जब वहां बाल्यावस्थासे तरुणावस्था को प्राप्त करेगा, तर 'तहारूवाणं थेराणं अंतिए केवलं बोहिं बुझिहिई' तथारूप स्थविरों के समीप निर्सल समकित को प्राप्त करेगा, भावितात्मा अनगार होगा, 'सोहम्मे कप्पे जहा पढमे जाव अंत करेडिइ, णिक्खेवो' पश्चात् यह मृत्यु के अवसर पर कर सौधर्मकल्प में देवपने उत्पन्न होगा। वहां की स्थिति समाप्त कर यह फिर महाविदेह क्षेत्र में जो वहां आख्य कुल हैं उनमें से किसी एक आख्यकुल में पुत्ररूप से उत्पन्न होगा, पश्चात् योग्य समय पर भागवती दीक्षा अंगीकार कर समस्त कर्मों का सर्वथा नाश कर मोक्ष को पावेगा। 'णिक्खेवो' यह पद द्वितीय अध्यय की समाप्ति का सूचक है, जिसका ‘से णं तत्य' त्याह. ‘से णं तत्थ उम्मुक्कबालभावे' ते न्यारे त्यांस-मवस्था पूरी ४ीने त३९।१२थाने प्राप्त ४२शे, त्यारे तहाख्वाणं थेराणं अंतिए केवलं वोहिं बुझिदिइ' તથારૂપ સ્થવિરની પાસે જઈને નિમલ સમકિતને પ્રાપ્ત કરશે, ભાવિતાત્મા અણુगा२-मुनि शे. 'सोहम्मे कप्पे जहा पढमे जाव अंत करेहिड णिक्खेवो' પછી તે મૃત્યુના સાયે મરણ પામીને સૌધર્મક૫માં દેવપગે ઉત્પન્ન થશે. ત્યાની સ્થિતિ પૂરી કરીને, તે પછી મહાવિદેહ ક્ષેત્રમાં જે ત્યાં આઢય (સર્વ સંપત્તિ સપન) કુળે છે તેમાંનાં કઈ એક આલ્ય કુળમાં પુત્ર રૂપથી ઉત્પન્ન થશે. પછી એગ્ય સમય પ્રાપ્ત થતાં ભાગવતી દીક્ષા અંગીકાર કરીને સમસ્ત કર્મોને सया न शने माय५ने या शे. 'णिक्खेवो' मा ५६ भी अध्ययननी
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy