SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२८ विपाश्रुते कुटुम्ब-परिजनस्तस्य नायका वा, श्रेष्ठिनः-'शेठ' इति प्रसिद्धा महाजनाः, सार्थवाहाः स्वद्रव्येण व्यापारं कारयित्वा लोकोपकारकाः, तेषां द्वन्द्वः, तेषां, 'अन्नेसिं च वहूणं' अन्येषां च बहूनां 'गनमेल्लपुरिसाणं' ग्रामीणपुरुषाणांग्रामीणाः ग्रामनिवासिनो ये पुरुषास्तेषामित्यर्थः, 'वहूसु' बहुषु 'कज्जेसु य' कार्येषु च कर्तव्येषु प्रयोजनेष्विति यावत् , 'कारणेसु य कारणेषु च-कार्यजातसंपादकहेतुषु ‘मंतेसु य' मन्त्रेषु च-कर्त्तव्यनिश्चयाथ गुप्तविचारेषु 'कुडुवेसु य' कुटुम्बेषु बान्धवेषु च, 'गुज्झेसु य' गुह्येषु-लज्जया गोपनीयेषु व्यवहारेषु च, 'रहस्सेसु य' रहस्येषु च-रहसि एकान्ते भवा रहस्याः प्रच्छन्नव्यवहारास्तेषु च 'निच्छएमु य निश्चयेषु-पूर्णनिर्णयेषु च, 'ववहारेसु य व्यवहारेषु व्यवहारप्रष्टव्येषु च, 'सुणमाणे' शृण्वन् 'भणई' भणति वदति, 'न सुणेमि' न शृणोमि, 'असुणमाणे भणइ' अशृण्वन् भणति वदति, 'सुणेमि' शृणोमि, एवं में प्रधान माने गये व्यक्ति, सेठ-साहूकार-महाजन, सार्थवाहअपनी पुंजी देकर व्यापार कराकर लोगों के उपकारक, इन सबों के, तथा और भी बहुत से ग्रामीण अन्य पुरुषों के 'बहूसु कज्जेसु य, कारणेसु य, मंतेसु य, कुटुंबेसु य, गुज्झेसु य, निच्छएमु य, ववहारेसु य' अनेक कार्यों-कर्तव्ययोग्य प्रयोजनों को, कारणों-कार्यसाधक हेतुओंको, मंत्रों-कर्तव्य को निश्चय करने के लिये किये गये गुप्त विचारों को, अपने२ कुटुंब के योग्य सलाहों को, अथवा कुटुम्बीजनों के लज्जा आदि वश गोपनीय व्यवहारों को, रहस्य-गुप्त बातों को, निश्चय-अनिश्चित विषय के पूर्ण निश्चय को, और व्यवहार-व्यावहारिक बातों को सुणमाणे 'सुनता हुआ भी भणइ कहता था, 'न सुणेमि' हमने नहीं सुना है, और तथा 'अमुणमाणे' जो कोई की बात તેને મડંબાધિપતિ કહે છે, કૌટુંબિક-ગામના મુખ્ય પુરુષ, અથવા માણસમાં મુખ્ય માનવામાં આવતા પુરુષ, શે—શાહુકાર-મહાજન, સાર્થવાહ–પિતાની મૂડી આપીને વેપાર કરાવીને લેક પર ઉપકાર કરનાર આ બધાંના, તથા બીજા પણ ઘણાં ગ્રામીણ मन्य पुरुषानी बहूसु कज्जेमु य, कारणेसु य, मंतेमु य, कुटुंबेसु य, गुज्झेसु य, निच्छएसु य, ववहारेसु य' मने आये-४२वा योग्य प्रयासनाने, आरोકાર્યસાધક હેતુઓને, મંત્ર– ક ને નિશ્ચય કરવા માટે કરેલા ગુણ વિચારને, પિતતાના કુટુંબને એગ્ય સલાહને, અથવા કુટુંબી જનેના લાંછન આદિ ખાનગી રાખવા એગ્ય વ્યવહારોને, રહસ્ય-ગુપ્ત વાતને, નિશ્ચય–અનિશ્ચિત વિષયના પૂર્ણ निश्वयन भने व्यापा२ि४ वाताने 'सुणमाणे' भगतो थे। 'भणइ'. ४ता है
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy