SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ १६० उत्तराध्ययनसूत्रे इत्यादिना-यां सामाचारी चरित्वा आसेव्य वहवो जीवाः संसारसागरं तीर्णाः= चतुर्गतिक संसारसागरस्य पारंगताः मुक्ति प्राप्तवन्त इति यावत् । ' इति ब्रवीमि' इत्यस्यार्थः पूर्ववद् बोध्यः ॥ ५३॥ इति श्री विश्वविख्यात-जगढल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापक प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहू छत्रपति-कोल्हापुरराजप्रदत्त-" जैनशास्त्राचार्य"-पदभूषितकोल्हापुरराजगुरु-चालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्यश्रीघासीलालबतिविरचितायाम् “उत्तराध्ययनसूत्रस्य" प्रियदर्शिन्याख्यायां व्याख्यायाम्-'सामाचारी' नामकं षड्वि शतितममध्ययन-सम्पूर्णम् ॥२६॥ समासेन व्याख्याता) संक्षेपसे कही है। (जं चहित्ता बहू जीवा संसार सागरम् तीर्णा त्ति बेमि-यां चरित्वा बहवो जीवाः संसारसागरं तीर्णाः इति ब्रवीमि) जिस सामाचारीको पालन करके अनेक जीव इस संसारसागरसे पार हुए हैं। " इति ब्रवीमि" सुधर्मास्वामी जम्बूस्वामीसे कहते हैं हे जंबू ! भगवान के समीप जैसा मैने सुना है वैसा कहताहूं॥५३॥ ॥ छाईस वां 'सामाचारी' नामक अध्ययन समाप्त ॥ २६ ॥ सपथी ही छे. जं चरित्ता बहू जीवा संसारसागर तिण्णा त्तिबेमि-यां चरित्वा बडयो जीवा' संसारसागरं तीर्णाः रे सामान्यारीनु पालन ४रीन मने ७१ मा संसार सागरथी पा२ थये छ. (त्तिवेमि-इति ब्रवीमि) सुधर्मा स्वामी सम्पू સ્વામીને કહે છે કે, હે જમ્બુ ભગવાનની પાસેથી મેં જેવું સાંભળેલ છે ते मा भने ४९दर छे. ।। ५3 ॥ શ્રી ઉત્તરાધ્યયન સૂત્રનું છવ્વીસમું ‘સામાચારી નામનું અધ્યયન સમાપ્ત ૨૬
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy