________________
८८९
-
प्रियदर्शिनी टीका अ० ३६ जलचरजीवनिरूपणम्
'एगा य पुव्वकोडी उ' इत्यादि
जलचराणामायुःस्थितिः, उत्कर्षेण एकां च पूर्वकोटिं व्याख्याता, जयन्यिका तु अन्तर्मुहूर्तम् । इह स्थितिः संमूर्छिमानां गर्भजानां च तुल्यैव ॥१७६॥
'पुवकोड़िपुहत्तंतु' इत्यादि
जलचराणां कायस्थितिस्तु उत्कर्षण पूर्वकोटिपृथक्त्वं व्याख्याता, तत्र पृथक्त्वं द्विप्रभृतिनवपर्यन्तम् । ततश्चेह-अष्टपूर्वकोटयः कायस्थितिजलचराणां भवति । इयतीचैषां कायस्थितिरित्यं स्यात् , पञ्चेन्द्रियतिर्यङ्मनुष्याणां उत्कृष्टतोऽप्यष्टैव ___ अन्वयार्थ-(जलयराणं आऊ ठिई-जलचराणाम् आयुः स्थितिः) इन जलचर जीवोंकी आयुस्थिति (उकोसेण एगा पुन्चकोडी उ जहनिया अन्तोमुहुत्त-उत्कर्षेण एका पूर्वकोटिं जघन्यिका अन्तर्मुहूर्तम् ) उस्कृष्टकी अपेक्षा एक पूर्वकोटि प्रमाण तथा जघन्यकी अपेक्षा एक अन्तर्मुहूर्तकाल प्रमाण कही गई है ॥ १७६ ।। ___ अन्वयार्थ--(जलयराणं काथठिई-जलचराणाम् कायस्थितिः) तथा इन जलचर जीवोंकी कायस्थिति ( उक्कोलेण-उत्कर्षण ) उत्कृष्टकी अपेक्षा (पुव्वकोडिपुहत्तं-पूर्वकोटि पृथक्त्वम् ) पूर्वकोटि पृथक्स्य एवं (जहन्नया-जयन्यिका) जघन्यकी अपेक्षा (अंतोनुहुन्त-अन्तर्मुहूर्तम् ) एक - अन्तर्मुहूर्त कही गई है ।। १७७॥
अन्वयार्थ-(जलयराणं-जलचराणाम् ) जलचर जीवों का (लए कोए विजढम्मि-स्वके काये त्यक्ते ) अपने शरीरके छोड़ने पर पुनः उसी शरीरमें आने तक का ( अंतरं-अन्तरम् ) विरहकाल ( उक्कोसं - उत्कृष्टम् ) उत्कृष्ट ( अणंतकालम् - अनंतकालम् ) निगोदकी अपेक्षा
सन्क्याथ-जलयराणं आउठिई-जलचराणाम् आयुः स्थितिः २मा ४५२ योनी मायुस्थिति उक्कोसेण एगा पुव्व कोडी उ जहनिया अन्तोमुहुर्त-उत्कण एका पूर्वकोटि जघन्यिका अन्तर्मुहूर्तम् अष्टनी अपेक्षाथी से पूर्व टि प्रभार તથા જઘન્યની અપેક્ષાથી એક અંતર્મુહૂર્ત કોળપ્રમાણ બતાવેલ છે. ૧૧૭૬
अन्वयार्थ-जलयराणं कायठिई-जलचराणाम् कायस्थितिः तथा ॥ गणर योनी स्थिति उक्कोसेण-उत्कर्षेण ष्टनी अपेक्षाथी पूचकोडी पुहत्तं-पूर्वकोटी पृथक्त्वम् पूर्व पृथप मने जहन्निया-जघन्यिका धन्यनी भ्भपेक्षाथी अंतोमुहुत्त-अन्तमुहूर्तम् ४ मत हूत वाम मा छ।१९७१
"मन्वय 2-जलयराणं-जलचराणाम् जय२ योन। सए काए विजढम्मिस्वके काये त्यक्ते पाताना शरीरने छीन शथी मेर शरीरमा २५ वा सुधाना अंतरं-अन्तरम् वि२९४७ उक्कोसं-उत्कृष्टम् पृष्ट अणंतकाल-अनन्तकालम् निगाहनी
उ-११२