________________
प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम् राम्ललवणकटुकषायतिक्तिरूपाः षड्रसास्ते सन्त्यस्मिन्निति सर्वकामिक षड्रसयुक्तम् इदं यज्ञीयमन्नं देयं भवति, न तु युष्माशेभ्यः॥८॥ एवं तेनोक्तः स मुनिः कीदृशो जातः ? किं चाकरोत् ? तदुच्यतेमूलम्-सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी ।
न हो नवि तुडो, उत्तमहगवेसओ ॥९॥ छाया-स तत्र एवं प्रतिषिद्धो, याजकेन महामुनिः ।
___ नापि रुष्टो नापि तुष्टः, उत्तमाथेगवेषकः ॥ ९॥ टीका-'सो तत्थ'-इत्यादि।
तत्र यज्ञपाट के याजकेन तेन विजयघोषेण एवं पूर्वोक्तप्रकारेण प्रतिषिद्धः, उत्तमार्थ गवेषका मोक्षान्वेषी स महामुनि जयघोषो नाऽपि रुष्टोऽभूत् , नापि च तुष्टोऽभूत् । किन्तु समतामवलम्ब्य स्थितः॥९॥
तथाःमूलम्-नन्हें पाणहेडं वा, नवि निव्वाहणाय वा।
तेसिं विमोक्खणट्टाए, इमं वयणमब्बवी ॥ १०॥ उन ब्राह्मणों के लिये ही यह षड्ररससंपन्न यज्ञीय (यज्ञ प्रसंगमें बना हुवा) अन्न देने योग्य होता है आप जैसोंके लिये नहीं ॥ ८॥ .
ऐसा कहने पर मुनिने क्या किया सो कहते हैं-'सो तत्थ' इत्यादि।
अन्वयार्थ-(तत्थ-तत्र) उस यज्ञ पाटक पर (जायगेण एवं पडिसिद्धो-याजकेन एवं प्रतिषिद्धः) विजयघोष द्वारा इस प्रकारसे प्रतिषिद्ध किये वे (उत्तमगवेसओ महानुणी-उत्तमार्थगवेषकः महामुनिः) मोक्षान्वेषी मुनिराज जयघोष (न रुटो नवि तुट्ठो-नापि रुष्टः नापि तुष्टः) न रुष्ट हुए और न तुष्ट ही हुए किन्तु समताभावमें ही बने रहे ॥ ९॥ સંપન યજ્ઞીય અન્ન આપવા ગ્ય હોય છે આપ જેવાને માટે નહીં. ૫૮ सेतु पाथी भुनिये शु यु ते वाभा यावे छे-“ सो तत्थ "-त्यात
अन्वयार्थ-तत्थ-तत्र से यज्ञना पासा S५२ मेदा जायगेण एणं पड़िसिद्धो-याजकेन एवं प्रतिषिद्धः वियोष त२५थी म प्रारथी प्रतिषिद्ध उशक्षा मेवा में उत्तमद्धगवेसओ महामुणी - उत्तमार्थगवेषकः महामुनिः भाक्षा-वेषी भुनि२०२४ स्याष न रुट्ठो नवि तुट्ठो-नापिरुष्टः नापितुष्टः न होधित थया अथवा ન તે તુષ્ટ થયા પરંતુ સમતાભાવમય જ બની રહ્યા. જે ૯૫