________________
___ पीयूषवर्षिणी-टोका स ३६ ज्योतिष्यदेवषर्णनम
मूलम्-तेणं कालेण तेण समएणं समणस्स भगवओ महावीरस्स जोइसिया देवा अंतियं पाउन्भवित्था-विहस्सई चदसूर-सुक-सणिच्छराराह धूमकेतु-बुहा यअंगारका यतत्त-तवणिज्ज
टीका-'तेण कालेण तेण समएण' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य 'जोइसिया देवातिय पाउन्भवित्था' ज्योतिफा देवा अतिके प्रादुर्वभूवु-श्रीमहावीरस्य समीपे प्रकटीभूता । नामभिज्योतिष्कान् कथयति-'विहस्सई' बृहस्पतय -योतिष्काणाममा यात वात् प्रत्येक ते बहव सन्ति-इति । 'चढ-मुर-मुक्क-सणिन्छरा' चन्द्रसूर्यशुक्रगनेश्वरा , 'राह' राहव , 'धूमकेउ-चुहा य' धूमकेतुवुधाश्च, 'अगारका य' अङ्गारका -मङ्गलाश्च, किंवर्णा एते ? इत्याह-तत्त-तवणिज्ज-कणग-वण्णा' तम-तपनीय-कनक-वणा -तप्ततनीय-रक्तसुवर्ण, कनक-पीतसुवर्ण तद्वद्वर्णो येपा ते तथा । केचिद्रक्ता केचिपाता इत्यर्थ , तथा-जे य गहा जोइसमि चार चरति' येच ग्रहाँ ज्योतिपे
'तेण कालेण' इत्यादि।
(तेण कालेण तेण समएण) उस काल एव उस समय में (समणस्स भगवओ महावीरस्स) श्रमण भगवान् महावीर के (अतिय) समीप (जोइसिया देवा) प्योतिपी देव (पाउभविस्था) प्रकटित हुए। ज्योतिषी देवों के ये नाम है(विहस्सई चद-सूर-मुक्त-सणिच्छरा राहू, धमकेतु-चुहा य अगारका य) बृहस्पति, चद्र, सूर्य, शुक्र, शनैश्चर, राहु, धूमकेतु, वुध और अगारक-मगल । (तत्ततवणिज्ज-कणग-चण्णा) ये देव तप्ततपनीय-रक्त सुवर्ण और कनक-पीत सुवर्ण इनके समान वर्णवाल होते है। (जे य गहा जोइसमि चार चरति ) उक्त से अतिरिक्त
'तेण कालेण ' त्याला
(तेण कालेण तेण समएण) a स तम त समयमा (समणस्स भग वओ महावीरस्स) श्रम सापान महावीरनी (अतिय) पासे (जोइसिया देवा) ज्योतिषी हे (पाउन्भपित्या) ४२ थया ज्योतिषी हवाना नाम २॥ प्रभारी छ-(विहस्सई चद सूर सुक्क-सणिच्छरा राहू धूमकेतु वुहा य अगारका य) Y२५ति, यद्र, सूर्य, शुर, शनिश्च२, राई, भतु, मुध भने २५ ॥२४-म दस (तत्त तवणिज्ज कणग वण्णा) ते हे त तपनीय-२४त सुपा भने ४न-पास સુવર્ણના જેવા વર્ણવાળા હોય છે અર્થાત કેટલાએક લાલવર્ણવાળા તથા उसासे पापा होय छे (जे य गहा जोइसमि चार चरति) Gra