________________
८७६
टीका-इमे य'-इत्यादि।
हे आयें ! इमे प्रत्यक्षाः कामभोगाः मम, उपलक्षणाचा च हस्तम् आगताः प्राप्ताः च=पुनः बद्धाः-नियन्त्रिता अनेकविधोपाय रसिताः । तथाप्येते काममोगाः स्पन्दन्ते-अस्थिरधर्मतया प्रचलन्ति । एते हि कामभोगा बहुधा सुरक्षिता अपि न तिष्ठन्ति, प्रत्युत प्रचलन्त्येवेत्यर्थः । च शब्दाद् वयमपि च स्पन्दामहे आयुषश्नलतया परलोकगमनाय वयमपि चञ्चलाः स्म । 'हत्य' इत्यविभक्तिको निर्देशः। 'अज्जमागया' इत्यत्र मझारागमः प्राकृतत्वात् , च पुनर्वयम् गस्वरेषु एतारशेपु कामेषु सक्ताः सलग्नाः । अहो अस्माकमज्ञानता। यत एवम् , अतो वयम्यथा इमे पुरोहितादयस्तथैन भविष्यामः । यथाऽमीभिरेते चञ्चकाः काममोगा। परित्यक्तास्तथा-क्यमपि कामभोगानेतान् परित्यक्ष्याम इति भावः ॥४५॥.
अर्थ आदिसे राजाका राग हटानेके लिये फिर रानी कहती है'इमे य' इत्यादि। __अन्वयार्थ-(अज्ज-आर्य) हे आर्य ! (मम हत्थ आगया-मम हस्तम्
आगताः) मेरे और आपके हाथोंमे प्राप्त हुए और इसीलिये (बद्धा-पद्धाः), अनेकविध उपायों द्वारा रक्षित किये गये (इमे-इमे) ये शब्दादिक.काम भोग (फति-स्पन्दन्ते) अस्थिर स्वभाववाले होनेसे सदा स्थायी नहीं हैं किन्तु अस्थिर ही है । यहा "च" शब्दसे यह बात भी सूचित कीगई है कि जिस प्रकार कामभोग अस्थिर हैं उसी प्रकार हमलोग भी अस्थायी हैं। क्यों कि इसगतिमें हमारा अवरोधका कारण जो आयु कर्म है वह स्वय अस्थायी है। फिर भी (वय-वयम् ) अस्थायी हम (कामेसु ससाकामेषु सक्ता ) इन अस्थिर विषयोमे मूर्छित हो रहे है यह कितने आवर्यकी बात है। हमारी इस अज्ञानताका भी कही ठिकाना है ?' इस
અર્થ આદિથી રાજાને મેહ હટાવવા માટે ફરીથી રાણી કહે છે – " इमेय "-त्यादि।
भावार्थ-अज-आर्य माय ! ममहत्थ आगया-मम हस्तम् आगता મારા અને આપના હાથમાં પ્રાપ્ત થયેલા અને એજ માટે રદ્ધા–દ્ધા અનેક विध, पायथी. २क्षाये। सपा इसे-इमे मा शहा मला फदति-स्पन्दन्ते અસ્થિર સ્વભાવવાળા હેવાથી સદા સ્થાયી નથી, પરંતુ અસ્થાયી છે. અહી
” શથી એ વાત પણ સૂચિત કરવામાં આવેલ છે કે, જે રીતે કામ ભોગ અસ્થાયી છે એજ પ્રમાણે આપણે પણ અસ્થાયી જ છીએ, કેમકે, આ ગતિમા અમારા અવરોધનું કારણ જે આયુષ્ય કર્મ છે તે વય અસ્થાયી છે છતા पशु वय-वयम् अस्थायी वा अ। कामेसु सत्ता-कामेषु सका मे अस्थायी વિષયોમાં લાલુપ બની રહ્યા છીએ એ કેટલા આશ્ચર્યની વાત છે? અમારી