________________
४३०
निशीथसूत्र स्वपापप्रकाशनरूपां-कुर्वतः श्रमणस्य श्रमण्या वा मासिकं गुरुकं लघुकं वा प्रतिसेवनाsनुसारि प्रायश्चित्तं भवति, पापस्थानस्य प्रतिसेवनां कृत्वा कपटरहितभावेन उपागताय शिष्याय प्रतिसेवनानुसारि लघुकं गुरुकं वा प्रायश्चित्तं गुरुर्दधात् इत्यर्थः । 'पलिडंचिय आलोएमाणस्स दोमासिय' परिकुच्य आलोचयतो द्वैमासिकम् परिकुच्य द्वैमासकपटम् आलोचयत आलोचनां कुर्वतः शिप्यस्य सिकं लघुकं गुरुकं वा प्रायश्चित्तं गुरुर्दद्यादिति । यदत्र मासिकं प्रायश्चित्तं कथितं तत्र मासः पञ्चप्रकारको भवति तद्यथा-नक्षत्रमासश्चन्द्रमास ऋतुमास आदित्यमासोऽभिवद्धितमासश्च, तत्र नक्षत्रमासः सप्तविंशत्यहोरात्रप्रमाणः तथा एकस्याहोरात्रस्य च एकविंशतिः सप्तपष्टिभागाश्च (२७ एष लक्षणतः परिमाणतश्च नक्षत्रमासः। चन्द्रमास एकोनत्रिंशदहोरात्रप्रमाणः तथा एकस्याहोरात्र दिनस्य च द्वात्रिंशद् द्वाप. ष्टिभागाश्च (२९-१०।। ऋतुमासः त्रिंशदहोरात्रप्रमाण. (३०) आदित्यमासः सार्द्धत्रिंशदिनप्रमाणः (३०)। अभिवर्द्धितमासस्तु एकत्रिशदिनानि, एकस्य च दिनस्य चतुर्विशत्यधिकशतखण्डितस्य एकविंशत्यधिक भागशतम् (३१९२९) । उक्तञ्च
एक्कत्तीसं च दिणा, दिणभागसयं तहेक्कवीसं च ।
अभिवढिओ उ मासो, चउवीससएण छेदेण ॥ छाया-पत्रिंशच्च दिनानि दिनभागशतं तथैकविंशतिश्च ।
अभिद्धितस्तु मासः, चतुर्वि शशतेन छेदेन ॥ इति। अत्र तेषां पञ्चानामपि नासानां मध्ये कर्ममासेनाऽधिकारः, तत्र कर्ममासः ऋतुमासः त्रिंशदिनात्मकः, तपश्चर्यादिकं प्रायश्चित्तं च ऋतुमासेनैव भवति । प्रायश्चित्तदाने ऋतुमासस्यैवाधिकारादिति । अथ यदत्र सूत्रे प्रतिसेवनमशुभकर्मणां कथितं तत् प्रतिसेवनं द्विविधं मूलगुणप्रतिसेवनमुत्तरगुणप्रतिसेवनं च, तत्र पुनर्मूलगुणप्रतिसेवनं पञ्चविधं पञ्चमहावतात्मकम् , उत्तरगुणप्रतिसेवन दशविधम् मालोचनाह१-प्रतिक्रमणाहर-तदुभयाई३-विवेकाह४-व्युत्सर्गार्ह ५-तपोऽह६-छेदाह - मूलाही ८-नवस्थाप्याई९-पाराञ्चिक१०-भेदात् । पुनरपि एकैकं द्विविधं द्रव्येण कल्पेन च, इदं प्रति सेवन कर्मोदयेन भवति, कर्म च प्रतिसेवनया भवति वीजाकुरवत् अनयोः परस्परापेक्षत्वम्, एतादृशप्रतिसेवनस्याऽऽलोचनं द्विप्रकारेण भवति शुद्ध मावेन कपटभावेच, तत्र शुद्धभावेन आलोचयतः शुद्धिर्भवति, कपटभावेन आलोचयतस्तु शुद्धिर्न भवति । तत्र दृष्टान्तो यथा-आसीत् कश्चित् नर्मदातटे निवसन् बुभुक्षया खिन्नः तापसः फलमूलादिकमानेतुं वनं गतवान्, तत्र इस्तत परिभ्रमन् नर्मदातटे कुत्रचित् मृतमत्स्यकलेवरं प्राप्तवान्, प्राप्य तमेवानीय भक्षयित्वा बुभुक्षामपनीतवान् परन्तु मत्स्य
१२४