________________
पूर्णिभाष्यावचूरिः उ० १९ सू० १३-१६ कालानपेक्षस्वाध्यायकरणाकरणनिषेधः ४२१
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'पोरिसिं' पौरुषीम् अहोरात्रयोः प्रथमचरमकालभावित्वेन चतुर्विधां पौरुषीम्, कथम्भूताम् ? 'सज्झायं' स्वाध्यायी-स्वाध्याययोग्यां, यत. कालिकश्रुतस्य अहोरात्राभ्यन्तरे चतुःपौरुपीरूपाश्चत्वारः स्वाध्यायकाला भवन्ति तादृशीः स्वायाययोग्याश्चतस्रः पौरुपीः चतुःसख्यकाः पौरुषोरित्यर्थः, 'उबाइणावेई' अतिक्रामति पौरुषीकाले स्वाध्यायं न करोति. तथा 'उबाइणावेतं वा साइज्जइ' पौरुषीकालिकस्वाध्यायमतिकामन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । तदेव विशपते-दिवसस्य प्रथमचरमकालभाविन्यौ । पौरुष्यो, एवं रात्रेः प्रथमचरमकालभाविन्यौ द्वे पौरुण्यो, एवमहोरात्रमध्ये चतन्नः पौरुथ्यो भवन्ति, एतासु चतसृष्वेव पौरुपीपु कालिकश्रुतस्य स्वाध्यायो गुणनं वा भवितुमर्हति, अन्यासु. अहोरात्रसम्बधिद्वितीयतृतीयरूपासु चतस्पु पौरुषीषु एवं क्रमः-दिवसस्य द्वितीयपौरुष्यामुत्कालिकथुतस्य ग्रहणं ध्यानं वा कुर्यात्, अर्थ वा शृणुयात् । ततीयपौरुप्यां भिक्षार्थहिण्डनं, तदभावे उत्कालिकश्रुतस्य पठनं पूर्वगृहीतस्य गुणनं तदर्थश्रवण वा कुर्यात् । एवं सद्वितीयोरुप्यामुत्कालिकश्रुतस्य ग्रहणं ध्यानमर्थश्रवणं वा कुर्यात्, वतीयपौरुण्यां निद्रां तन्मोक्षं च कुर्यात् , अथवोत्कालिकस्य ग्रहणं गुणनं या कुर्यात् ।
उकंच शास्त्रे.-"पढमे पोरिसी सज्झायं, बीए झाणं झियायइ ।
तइयाए भिक्खायरियं, चउत्थीए गुणोवि सज्झायं ॥१॥ पढमे पोरिसी सज्झाय वीए झाणं झियायइ । तइयाए निदमोक्खं च, चउत्थीए पुणोवि सज्झायं ॥२॥" इति । छाया-प्रथमायां पौरुभ्यां स्वाध्याय, द्वितीयायां ध्यानं ध्यायति ।
तृतीयायां भिक्षाचर्या, चतुर्थी पुनरपि स्वाध्यायम् ॥शा दिवसे । प्रथमायां पोरुप्या स्वाध्याय, द्वितीयायां ध्यान ध्यायति ।
तृतीयायां निद्रां तन्मोक्षं च (कुर्यात्) चतुर्थी पुनरपि स्वाध्यायम् ॥रात्रो॥ सूत्रम्-जे भिक्खू चउक्कालं सज्झायं न करेइ न करेंतं वा साइज्जइ ॥ सू० १४ ॥
छाया-यो भिक्षुश्वातुष्काल स्वाध्याय न करोति न कुर्वन्तं वा स्वदते ॥ सू० १४ा
ची---'जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउकालं' चातुष्कालम्-कालचतुष्टयसंबन्धिनं स्वाध्याय दिवसस्य प्रथमप्रहरे चरमप्रहरे च तथा रागः प्रथमप्रहरे चरमप्रहरे चेति अहोरात्रस्य कालचतुष्टये इत्यर्थः 'सज्झायं न करेई' स्वाध्यायं म करोति तथा ' न करेतं वा साइज्जइ' न कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥१४॥