SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ वर्णिभाष्यावचूरिः उ०१९ सू०१-५ विकृतस्य क्रयणकापणादिनिषेधः ४१५ सूत्रम्--जे भिक्खू अच्छेज्जं अणिसिट्ठ अभिहडं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ॥ सू०४॥ छाया-यो भिक्षुराच्छद्यमनिसृष्टमभिहतमात्य दीयमान प्रतिगृह्णाति, प्रतिगृहन्तं वा स्वदते ॥सू०४॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अच्छेज्ज' आच्छेद्यं बलात्कारपूर्वकं गृहीतम् १, 'अणिसि?' अनिसृष्टम् वस्तुस्वामिन मननुज्ञाप्य गृहीतं यत् तत् अनिसृष्टम् २, 'अभिहडं आह?' अभिहृतम्-अन्यप्रदेशादानीतं संमुखमागत्य 'दिज्जमाणं' दीयमानम् 'पडिग्गाहेइ' प्रतिगृह्णाति-परेण वा प्रतिप्रायति 'पडिग्गाहेंतं वा साइजइ प्रतिगृहन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। अत्राह भाष्यकार:वियर्ड बहुमुल्लं जं, कीयाइभेयगं जई। गिण्हेइ मोहओ जो उ, आणाभंगाइ पावई ॥१॥ छाया-विकृतं बहुमूल्यं यत् फ्रीतादिभेदकं यतिः । - गृहाति मोहतो यस्तु आशाभङ्गादि प्राप्नोति ॥१॥ अवचूरिः- यः कश्चित् यतिः श्रमणः श्रमणो वा मोहतो-मोहनीयकर्मोदयात् विकृतं बहुमूल्यं क्रीतादिभेद भिन्नम् आदिशब्देन प्रामित्यमाच्छेद्यमनिसृष्टमभिहतमित्येवंभेदयुक्तं गृहाति, तादृशस्य ग्रहणं स्वयं कुर्यात् कारयेद्वा तत् क्रीतादिकमभिमुखमानीय दीयमानं स्वीकर्यात स्वीकुर्वन्तमनुमोदते तथा अशनवखादिना परिवर्तनं करोति कारयति वा तथा परेण दीयमानं परिवर्तितद्रव्यग्रहणं कुर्वाणं श्रमणान्तर स्वदते-अनुमोदते म आज्ञाभङ्गादिकं मिथ्यावं संयमविराधनमात्मविराधनं च प्राप्नोति तस्मात् क्रीतादिभेदयुक्तस्य द्रव्यस्य ग्रहणं स्वयं न कुर्यात् न वा कारयेत् न वा कुर्वन्तं श्रमणान्तरं कमपि अनुमोदयेदिति ॥ सू० ४ ॥ सूत्रम्-जे भिक्खू गिलाणस्स अट्ठाए परं तिण्हं वियडदत्तीणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू०५॥ छाया--यो भिक्षुर्लानस्यार्थाय परं तिसृणां विकृतदत्तीनां प्रतिगृहाति प्रतिगृह न्तं पा स्वदते ।।सू०५॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'श्रमणः श्रमणी वा 'गिलाणस्स अट्ठाए' ग्लानस्यार्थाय, तत्र ग्लानः-सघोघातिकुक्षिशूलादिरोगातकैः परिपीडितः,
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy