________________
४
निशीथस्त्र 'योक्कसावेतं वा साइन्जई अवक्रर्पयन्तं स्थलात् जलं नौकामवतारयन्तं श्रमणान्तरं स्वदतेअनुमोदते म प्रायश्चित्तमागी भवति ॥ मृ० ६॥
- सूत्रम्-जे भिक्ख जलाओ नावं थले उक्कसावेइ उक्कसावेतं वा माइज्जइ ॥ सू० ७॥
छाया-यो भिक्षुः जलात् नाचं स्थले उत्कर्ष यति उत्कयंयन्त वा स्वदते॥०७॥
चूर्णी-'ने भिक्ख' इत्यादि । जे भिक्ख' यः ऋश्चिद्भिक्षुः 'जलाओ नावं यले उक्कसावई' जयात्-नद्यादिनलमत्र्यात् नौनां स्थळे उपयति-जलम्था स्थल कगेति पहारा वा कारयति जल संतान्ती नौकां जलात् निष्कास्य भूमिमागे स्थापयतीत्यर्थः, तया-'उकसावेत वा.साहजई' उत्कर्ष यन्तं-जलात् नौकां स्थल कुर्वन्तं श्रमणान्तरं स्वदत-अनुमोदते स प्रायश्चित्तमागी भवति ॥ ९० ७ ॥
मुत्रम्-जे मिश्भ पुण्ण णावं उस्मिथइ उसिसचंतं वा साइज्जइ ॥ छाया-यो भिक्षुः पूणी नावमुसिञ्चति उत्सिञ्चन्तं वा स्वदते ॥सू० ८॥
चूर्णी- 'ले भिकाबू इत्यादि । 'जे भिक्खू' यः कश्चिशिक्षुः 'पुण्णं नावं पूणों नटपूर्णा नौकाम् सच्छिद्रत्वाचन परिपूर्णी नावं यः श्रमणः श्रमणी का 'उस्सिंबई उरिसञ्चति नौकायां स्थित जलम् अनन्यादिना अन्येन केनापि मायनेन वहिनिष्कासयति नया 'उस्सिंचं वा साइज्जई' उन्सिञ्चन्तं वा त्वदत-अनुमोदत स प्रायश्चित्तमागी भवति ॥ सू० ८॥ . मृत्रम्-जे भिर विखुणं णाचं उप्पिलावेइ उप्पिलावेतं वा सांइज्जइ ॥ सू० ९ ॥
छाया यो भिक्षुर्विक्षुण्णां नावम् उत्प्लावयति उत्प्लावयन्तं वा स्वदते ।। सू० ७ ॥ .. चूणी-जे मिक्खू इन्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः शृमणी वा 'विखुण्णं' विक्षुण्याम्-जल पडू वा मग्नाम् नोकाम् 'उप्पिलावेई' उल्लावति नौका जलात् पड्वाहा उपरि स्थापयनि स्वयं परद्वारा वा तथा-'उप्पिलावे वा साइजइ' उच्छावयन्तं वा स्वदते म प्रायश्चित्तमागी भवति ॥ सू० ९॥
मूत्रम्-जे भिवम्बू पडिणावियं कटु णावाए दूसहइ दूरुहंतं वा माइजइ ॥ सू० १० ॥
' छाया -यो भिक्षुः प्रतिनाविकं कृत्वा नौकायां दूरोहति दूरोहन्तं स्यदते ॥ २०१० ।।