SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३९६ निशीथसूत्रे सूत्रम्-जे भिक्खू भेरीसदाणि वा पडहसदाणि वा मुरयसदाणि वा मुइंगसहाणि वा नंदिसहाणि वा झल्लरिसदाणि वा वल्लरिसदाणि वा डमरुगसदाणि वा मदलसदाणि वा सदुयसदाणि वा पएससदाणि वा गोलंकि सदाणि वा अन्नयराणि वा तहप्पगाराणि वितताणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू० २५३ ॥ छाया-यो भिक्षः मेरीशब्दान् वा पटहशब्दान् वा मुरजशब्दान् वा मृदाशच्दान् वा नन्दिशब्दान् वा झल्लरीशब्दान् वा वल्लरीशब्दान् वा डमरुकशब्दान् वा मर्दल शब्दान् वा सदुकशब्दान् वा प्रदेशशब्दान् वा गोलुकीशब्दान् वा अन्यतरान् वा तथाप्रकारान् विततान् शब्दान् कर्णथोतःप्रतिश्या अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'भेरीसहाणि वा. मेरीशब्दान् वा दुन्दुभिशब्दान् वा 'पडहसदाणि का पटहशब्दान् वा 'ढोल' इति लोकप्रसिद्धशब्दान् 'मुरयसहाणि वा मुरजशब्दान् वा-पटहविशेषशब्दान् वा 'मइंगसहाणि वा मृदगशब्दान् वा 'नंदिसहाणि वा. नन्दिशब्दान वा-यत्र द्वादश वाद्यानि सहैव वाद्यन्ते तादृशो वाद्यविशेषो नन्दिरिति कथ्यते, तत्सम्बन्धिशब्दान् वा 'झल्लरीसदाणि वा' झल्लरीशब्दान् वा, तत्र 'झल्लरी'-'झालर' इति लोकप्रसिद्धा तस्याः शब्दान् 'वल्लरि सहाणि वा वल्लरीशब्दान् वा 'डमरुगसदाणि वा. डमरुकशब्दान् वा-'डमरु' इति लोकप्रसिद्धशब्दान् 'महलसहाणि वा. मर्दलशब्दान् वा-मर्दलः-तन्नामको वाधविशेषः, तच्छब्दान् 'सदयसदाणि वा सदुकशब्दान् वा - वाचविशेषशब्दान् वा 'पएससदाणि वा' प्रदेशशब्दान् वा 'गोलंकिसहाणि वा' गोलकीशब्दान् वा-गोलुड्कीनामको वाद्यविशेषस्तच्छब्दान् वा तथा 'अन्नयराणि वा' अन्यतरान् अन्यान् वा 'तहप्पगाराणि वा' तथाप्रकारान्-पूर्वोक्तप्रदर्शितशब्दसदृशान् मन्यानपि अनेकप्रकारान् ‘वितताणि सदाणि' विततान् शब्दान्-विततजातीयवादित्रसमुत्थान् शब्दान् 'कण्णसोयपडियाए कर्णश्रोतःप्रतिज्ञया-कर्णेन्द्रियेण श्रवणप्रतिज्ञया - कर्णाभ्यां श्रवणेच्छया 'अभिसंधारेइ अभिसंधारयति-श्रोतुं मनसि निश्चिनोति तथा 'अभिसंधारेत वा साइज्जइ' अभिसंधारयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते सा प्रायश्चित्तभागी भवति ॥२५३।। सूत्रम्-जे भिक्खू तालसदाणि वा, कंसतालसदाणि वा लित्तियसदाणि वा गोहियसदाणि वा मकरियसदाणि वा कच्छमीसदाणि वा महइसदाणि वा सणालियासदाणि वा वलियासदाणि वा अन्नयराणि वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy