SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यावन्त्रिः३०१७ सू० २५४-२५६ तालांदिवीणादिशङ्खादिशब्दश्रवणेच्छानिषेधः ३९७ तहप्पगाराणि घणाणि सदाणि वा कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ ।। सू० २५४ ॥ छाया-यो भिक्षुस्तालशब्दान् वा कांस्यतालशब्दान् वा लित्तिकाशब्दान् वा गोघिकाशन्दान् वा मकरिकाशन्दान् वा कच्छपीशध्दान् वा महतिशब्दान् वा सणालिकाशब्दान् वा पलिकाशन्दान् वा अन्यतरान् वा तथाप्रकारान् धनान् शब्दान् वा कर्णभोतःप्रतिबया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥ ९० २५४ ॥ चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'तालसदाणि वा' तालशब्दान् वा-संयोगाभिघातजन्यतासम्बन्धेन जायमानान् शब्दान् 'कंसतालसदाणि वा' कांस्यतालशब्दान् वा, तत्र कांस्य-धातुविशेषस्तस्य तालो-वादित्रविशेषः तत्संयोगेन जायमानान् शब्दान् कांस्यतालशब्दान् 'लित्तियसपाणि वा' लित्तिकाशब्दान् वा, तत्र लित्तिका वादिनविशेष तस्याः शब्दान् 'गोहियसहाणि वा' गोधिकाशब्दान् वा-गोधिकाऽऽकृतिको वाद्यविशे. पस्तच्छन्दान् 'मकरियसहाणि वा' मकरिकाशब्दान् वा-मकराकृतिको वाद्यविशेषस्तस्य शब्दान् 'कच्छभीसहाणि वा' कच्छपीशब्दान् वा कच्छपाकृतिवाथविशेषशब्दान् वा 'महियसदाणि वा' महतिका शब्दान् वा 'सणालियासदाणि वा' सनालिकाशब्दान् वा, अत्र तालादिकं सर्वमपि वाचविशेषलक्षणमेव, तेषां विशेषतो नामानि लोकतो देशतश्च ज्ञातव्यानि, अत्र तु सामान्यरूपेणैव अर्थाः प्रतिपादिताः । 'अन्नयराणि वा' मन्यतरान् वा 'तहप्पगाराणि वा' तथाप्रकारान् अन्यानपि तत्सदृशान् 'घणाणि सद्दीणि' घनान्-जनजातीयवादिनसमुत्थान् शब्दान् 'कण्णसोयपडियाए' कर्णश्रोतःप्रतिज्ञया-कर्णाभ्यां श्रोतुमिच्छया 'अभिसंधारेइ' अभिसंधारयति मनसा श्रवणार्थ निश्चयं करोति तथा 'अभिसंधारेतं वा साइज्जइ' अभिसंधारयन्तं कर्णसुखावहान् तालादिशब्दान् श्रोतुं मनसा निश्चयं कुर्वन्तं श्रमणान्तरं यः स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ॥ स० २५४ ॥ सूत्रम्-जे भिक्खू वीणासदाणि वा विवंचीसदाणि वा तुण्णसदाणि बव्वीसहाणि वा वीणाइयसदाणि वा तुंबवीणासदाणि वा संकोडयसदाणि वा रुरुयसदाणि वा ढेकुणसदाणि वा अन्नयराणि वा तहप्पगाराणि तताणि सद्दाणि कण्णसोयवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ॥२५५ छाया-यो भिक्षुः वोणाशब्दात् वा विपञ्चीशब्दान् वा तूणशब्दान् वा वव्वीसशब्दान् वा वीणातिकशब्दान् वा तुम्ववीणाशब्दान् वा संकोटकशब्दान् वा रुरुकशब्दान् वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy