SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यावचूरिः उ० १७ सू०-१५-२३८ अन्ययूथिकादिकारितगदामार्जनादिनि० ३८७ छोया-यो भिक्षुः कौतूहलप्रतिक्षया आजिनानि वा आजिनप्रावराणानि वा कम्बलानि वा कम्बलप्रावरणानि वा कोतराणि वा कोतरप्रावरणानि वा गौरमृगाणि वी कृष्णमृगाणि वा नीलमृगाणि वा श्यामानि वा महाश्यामानि वा उण्ट्राणि वा उष्ट्रलेश्यानि वा व्याघ्राणि वा विव्याघ्राणि वा प्लवङ्गानि वा प्रलक्ष्णानि लक्ष्णकल्पानि वा क्षौमाणि वा दुकूलांनि वां तिरीटपट्टाणि वा प्रतुलानि वा पणलानि वा अवरत्राणि वा चीनानि वा अंशुकानि वा कनककान्तानि वा कनकखचितानि वा कनकचित्राणि वा कनकविचिपाणि वा आभरणविचित्रांणि वा करोति कुर्वन्तं वा स्वदते ।। सू० १२॥ _ 'चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू कोउहल्लवडियाए आईणाणि वा' यो भिक्षुः कौतूहलप्रतिज्ञया आजिनानि वा, तत्र अजिन-मृगचर्म तेन निर्मितानि आदिनानि-मृगचर्मवस्त्राणि । इत्यारभ्य 'आभरणविचित्ताणि वा' आभरणविचित्राणि-आभूपणमण्डितानि वा, इति पर्यन्तानि वस्त्राणि 'करेइ धरेइ, परिभुजई' करोति १२ , धरति १३, परिभुक्ते १४, इतिसूत्रत्रयं सप्तमोदेशकसूत्रवद् व्याख्येयम् । सू०१२-१३-१४॥ सूत्रम्-जे निग्गंथे णिग्गंथस्स पाए अण्णउत्थिएण वागारत्थिएण वा आमज्जावेज्ज वा पमज्जावेज्ज वा आमज्जातं वा पमज्जातं वा साइज्जइ ।। सू०१५॥ छाया-यो निर्ग्रन्यः निर्ग्रन्थस्य पादौ अन्ययूथिकेन वा गाईस्थिकेन वा आमार्जयेद् वा प्रमार्जयेद् वा आमाजयन्तं वा प्रमार्जयन्त वा स्वदते ॥ सू०१५॥ चूर्णी--'जे निग्गंथेइत्यादि । 'जे निग्गंथे' यः कश्चित् निग्रन्थः श्रमणः निग्गंथस्स' निर्ग्रन्थस्य स्वात्मभिन्नस्य 'पाएं' पादौ-चरणी 'अण्णउत्थिएणं वा अन्ययूकिन अन्यतीर्थिकेन वा 'गारंथिएण ची' गाहस्थिकेन गृहस्थेनं वा आमज्जावेज वा' आमर्जियेदं वा एकवारम् 'पमज्जावेज्ज वा' प्रमार्जयेद् वा अनेकवारम् 'आमज्जातं वो मार्जेयन्तं वा. 'पमज्जावेंतें वा' प्रमार्जयन्तं वा श्रमणान्तरं 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ॥सू० १५ ॥ सूत्रम्-एवं तइयउद्देसगमो भाणिय वो जाव जे निग्गंथे निग्गंथस्स गामाणुगामं दूइज्जमाणस्स अण्णउत्थिएण वा गारथिएण वा सीसदुवारिस्य कारावेइ कारावेत वा साइज्जइ ॥ (५५) ॥ सू० १६-७०॥ एवं जे निग्गंथे निग्गंथीए० (५६) ॥ सूं० ७१-१२६॥ एवं जा निग्गंथी निग्गंथी निग्गंथस्स० (५६) ॥ सू० १२७-१८२ ॥ एवं ' जा निग्गंथी निंग्गंथीए (५६) ॥ सू० १८३-२३८॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy