SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ निशोथसूत्रे छाया - एवं तृतयोद्देशगमको नेतव्यः यावत् ग्रामानुग्रामं द्रवन् अन्यतीर्थिकेन वा गार्हस्थिकेन वा आत्मनः शीर्पद्वारिकां कारयति कारयन्तं वा स्वदते ॥ सू० १४-६८ ॥ ३५२ चूर्णी - ' एवं ' इत्यादि । ' एवं तइयउद्देसगमओ णेयब्वो' एवं तृतीयोदेशगमको नेतव्यः, एवम् अनेनैव प्रकारेण तृतीयोद्देशगमकः - अस्यैव तृतीयोदेशकगतो गमः सर्वोऽपि नेतव्य:ज्ञातव्यः 'जाव' यावत्, अत्र यावत्पदेन 'जे भिक्खू अप्पणो पाए संवाहेन चा' इत्यादिसप्तदशसूत्रादारम्य 'जे भिक्खू गामाणुगामं दूइज्जमाणे० ' इत्येकसप्ततितमसूत्रपर्यन्तं पञ्चपश्चाशत्संख्यकसूत्राणि तदर्थश्चेति सर्वं तत्रत एव द्रष्टव्यम् । अत्र तु (१४) चतुर्दशसूत्रादारभ्य अष्टषष्टि (६८) तमसूत्रपर्यन्तं तृतीयोद्देशगमचद् व्याख्येयम् । केवलं भेद एतावनेव यत्-तत्र तृतीयोदेश के प्रमार्जनादीनां स्वयं करणविषयको निषेधः कृतः, अत्र तु अन्यतीर्थिकादिभिः प्रमानादीनां कारणाऽनुमोदनविषयको निषेधो वर्तते इति ॥ अत्राह भाष्यकारः --- पायप्पमज्जणारव्भ, अंते सीस दुवारियं । गिद्दिहिं अन्नतित्थीहिं, करावे दोसभा भवे ॥१॥ छाया - पादप्रमार्जनादारभ्य, अन्ते शीर्षदौवारिकाम् । गृहिभिः अन्यतीथिभिः कारयेत् दोषभाय् भवेत् ॥१॥ अवचूरिः – यो यतिः पादप्रमार्जनादारम्य अन्ते शीर्षदौवारिकाम् गृहिभिः–गृहस्थैः, अन्यतीर्थिकैः तापसादिभिः कारयति तथा कारयन्तं श्रमणान्तरम् अनुमोदते स प्रायश्चित्तभाग् भवति, तथा तस्याज्ञा भङ्गादिका दोपा अपि भवन्ति गृहस्थादिकृत सेवाशुश्रूषादिकार्यस्य भगवता निषिद्धत्वात् । अथ परतीर्थिकादिभिः पादप्रमार्जनादिकं कारयतः को दोषः ? इति चेदाह - ते अन्यतीर्थिका गृहस्था वा यदि प्रमार्जनादिकं करिष्यन्ति तदा ते पादप्रमार्जनादिकरणानन्तरम् पश्चात् हस्तधावनादि कर्म करिष्यन्ति प्रस्वेदमलादिकं साधोः शरीरेऽवस्थितं दृष्ट्वा घ्रात्वा अशुचय इमे इति कृत्वा अवर्णवादं वदिष्यन्ति, अयतनया वा पादप्रमार्जनादिकं कुर्वन्तः सांपातिकान् जीवान् हन्युः, अथवा बहुना द्रव्येणायतनया प्रक्षालयन्तः उच्छोलणादोषं कुर्युः, भूमिष्ठान् जीवान् विराधयेयुरिति तस्मात् कारणात् तापसादिभिर्गृहस्थैश्च पादप्रमार्जनादिकं न कारयेदिति ॥ सू० ६८ ॥ सूत्रम् — जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहा - वइकुलेसु वा परियावसहेसु वा उच्चारपासवणं परिट्ठवे परिवा साइज्जइ ॥ सू०६९ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy