SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १३ सू० ३५-४८ पात्रादिषु मुखदर्शनस्यवमनविरेचनयोश्चनि• ३२१ निधिज्ञः कश्चित् तापसो निधिलक्षणेन ज्ञात्वा खनित्वा निधानं निष्कास्य नीतवान् , तेन च व्यव:हारं करोति तद् हस्तात् अन्यः तदन्यो व्यवहारं करोति, एवं क्रमपरंपरया राजपुरुषेण दृष्टः । स राजपुरुषः तं राजसमीपं नीतवान् । राज्ञा पृष्टः-कस्मादिमे दीनारास्त्वया लब्धाः, तेन कथितममुकसमीपात लब्धवानस्मि । एवं परम्परया येन निधानमुत्खातितम् स राज्ञा निगृह्य दण्डितः। इत्येवं निधिदर्शनेऽनेके दोषाः समापद्यन्ते । तस्मात्कारणात् श्रमणः श्रमणी वा धातुं निधिं वा न स्वयं प्रवेदयेत् , न परद्वारा प्रवेदयेत् , न वा प्रवेदयन्तं कमप्यनुमोदयेदिति । सू९ ३४ ॥ सूत्रम्-जे भिक्खू मत्तए अप्पाणं देहेइ देहंतं वा साइज्जड़ ॥सु० ३५ ॥ जे भिक्खू अदाए अप्पाणं देहेइ देहतं वा साइज्जइ ।। ३६॥ जे भिक्खू असीए अप्पाणं देहेइ देहतं वा साइज्जइ ॥ सू० ३७|| जे भिक्खू मणिए अप्पाणं देहेइ देहंत वा साइज्जइ ॥ सू० ३८ ॥ जे भिक्खू कुंडपाणीए अप्पाणं देहेइ देहंतं वा साइज्जइ ॥ सू० ३९ ॥ जे भिक्खू फाणिए अप्पाणं देहेइ देहतं वा साइज्जइ ।। सू०४०॥ जे भिक्खू तेल्ले अप्पाणं देहइ देहंतं वा साइज्जइ ॥ मू०४१॥ जे भिक्खू महुए अप्पाणं देहेइ देहंत वा साइज्जइ ॥ सू० ४२॥ जे भिक्खू सप्पिए अप्पाणं देहेइ देहंतं वा साइज्जइ ॥ सू० ४३॥ जे भिक्खू मज्जए अप्पाणं देहेइ देहंतं वा साइज्जइ ॥सू० ४४ ॥ जे भिक्खू वसाए अप्पाणं दे हेइ देहंतं वा साइज्जइ ।। सू० ४५॥ - छाया-यो भिक्षुर्मात्रके आत्मानं पश्यति पश्यन्तं वा स्वदते ॥३५॥ यो भिक्षुरादर्श आत्मानं पश्यति पश्यन्तं वा स्वदते ॥सू० ३६॥ यो भिक्षुरस्यामात्मानं पश्यति पश्यन्तं वा स्वदते ॥सु०३७॥ यो भिक्षुर्मणौ आत्मानं पश्यति पश्यन्तं वा स्वदते ॥सू० ३८ायो भिक्षुः कुण्डपानीये आत्मानं पश्यति पश्यन्तं वा स्वदते ।।सू३९॥यो भिक्षुः फाणिते (तरलगुडे) आत्मानं पश्यति पश्यन्तं वा स्वदते ॥सू ४०॥ यो भिक्षुस्तैले आत्मानं पश्यति पश्यन्तं वा स्वदते ॥सु० ४१॥ यो भिक्षुर्मधुके आत्मानं पश्यनि पश्यन्तं वा स्वदते ॥ २॥ यो भिक्षुः सर्पिषि आत्मानं पश्यति पश्यन्त वा स्वदते । सू० ४३।। यो भिक्षुर्मद्ये आत्मानं पश्यति पश्यन्तं वा स्वदते ॥सू० ४४॥ यो भिक्षुर्वसायामात्मान पश्यति पश्यन्तं वा स्वदते ॥सु० ४५॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'मत्तए, मात्रके, तत्र मात्रकं नाम येन पात्रेण जलं पिबति तत् तथा च जलरितपानपात्रे 'अप्पाणं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy