SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ANIMANN. २७८ ___निशीथसूत्रे छाया-यो भिक्षुरचेलः सचेलकानां मध्ये संवसति संघसन्तं वा स्वदते ॥८९॥ चूर्णी:-'जे भिक्ख' इत्यादि । 'जे मिक्खू' यः कश्चिद् भिक्षुः 'अचेले' अचेलो जिनकल्पी. 'सचेलगाणं मज्झे' सचेलकानां स्थविरकल्गिकानां मध्ये समुदाये 'संवसई' संवसति निवासं करोति 'संवसंतं च, साइज्जइ' संवसन्तं वा सचेलकानां समुदाये निवासं कुर्वन्तं स्वदने अनुमोदते स प्रायश्चित्तमागी भवति ॥ सू०८९॥ - सूत्रम्--जे मिक्खू अचेले अचेलगाणं मज्झे संवसइ संवसंत वा साइज्जइ ।।सू० ९०॥ छाया--प्यो मिथुरचेलोऽचेलकानां मध्ये संवसति संवसन्तं वा स्वदते ॥१० ९०॥ चूर्णी:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' य. कश्चिद् भिक्षुः श्रमणः 'अचेले' अचेल:-जिनकल्पिकः 'अचेलगाणं' अचेलकानां जिनकल्पिकानाम् 'मज्झे' मध्ये 'संवसई' संवसति-निवास करोति 'संवसंत वा साइज्जई' संवसन्तं निवासं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तमागी भवति जिनकल्पिकस्य एकाकिविहारविधानात् । यतो जिनकल्पिकाः परस्य सहायतां नेच्छंति-एकान्तवासस्यैव तेषां शास्त्रसिद्धत्वात् , एतादृशस्थितौ यदि जिनकल्पिको जिनकल्पिकानां मध्ये निवसति तदा तीर्थकृतामाज्ञा विराधिता भवति, अतो जिनकल्पिकः साधुः जिनकल्पिकानां मध्ये न वसेत् न वा वसंतमनुमोदेत शास्त्रमर्यादामङ्गप्रसङ्गात् ।। सू०९०॥ सूत्रम्-जे भिक्खू पखिसियं पिप्पलिं वा पिप्पलिचुण्णं वा सिंगवेरं वा सिंगवेरचुण्णं वा विलं वा लोणं उभियं वा लोणं आहारेइ आहारेत वा साइज्जइ ॥सू० ९१॥ छाया—यो भिक्षुः पर्युपितां पिप्पलि धा पिप्पलिचूर्ण वा ऋङ्गवेर वा झवेरचूर्ण वा विलं चा लवगम् उद्भिदं वा लवणम् आहरति आहरन्तं वा स्वदते ॥ सू. ९१॥ चूर्णी - 'जे भिक्खू इत्यादि । 'जे मिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमी वा 'परिचसिय' पर्युपितम , तत्र 'परिवसिय' नाम रात्रौ स्थापितं यत् तत् तादृशीम् 'पिप्पलिं वा पिप्पलिं वा अचित्तपाचितपिप्पलीम् 'पिप्पलिचुण्णं वा' लघुपिप्पलीचूर्ण वा 'सिगंवेरं वा शृङ्गवेरं वा शुष्कमादकं मुंटीति लोकप्रसिद्धम् 'सिंगवेरचुण्णं वा' शृङ्गवेरचूर्ण वा सुंठीचूर्ण वा 'विलं वा लोणं' विलं वा लवणम् यत्र देशे लवणो न प्रादुर्भवति तत्रोपरमृत्तिका पाचयित्वा लवणः संपाद्यते तादृश 'लवणं 'विठलवणमिति कथ्यते "उभियं वा लोणं' उद्विदं वा लवणम् , तत्र उद्रिदलवणः स्वय जायमानो यथा सैन्धवः, यः स्वस्वमावत एव संजातस्तम् । एवमादिकं पर्युषितं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy