SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ૨૧૪ MINNITTIAN^nnano छाया निशीथसूत्रे आचारस्य च द्वितीये श्रुतस्कन्धे तस्य तृतीयेऽध्ययने । तस्यापि प्रथमोद्देशे, तत्रापि पुनरादिसूत्रे च ॥१॥ fi (ध्ययने) यद् भणितं दशमोगे तत् निरवशेषम् । वर्षावासविहारे, अत्र निशीथे शातव्यम् ||२|| 1 अवचूरि : - आचाराङ्गयूनस्य द्वितीयश्रुतस्कन्धे तदधिकृत्य तृतीयाध्ययनं चादितो द्वादशाध्ययने तत्रापि प्रथमोदेशके तत्रापि आदिसूत्रे ईर्यायामिति यययने यतिं नन्निरवशेष वर्षावासविषये अत्र निशीथसूत्रे दशमोदेशे ज्ञातयम् । तत्राचाराप्रकरणं यथा"अगए खलु वासावासे अभिपडे बहवे पाणा अभिसंभूया बहवे चीया भट्टणुभिण्णा, अंतरा से मग्गा बहुप्पाणा बहुबीया जाव संताणगा अण्णोक्कंना पंथा, नो विन्नाया मग्गा सेवं णच्चा णो गामाणुगामं दृउज्जेज्जा तत्र संजयामेव वामावामं उबलिएज्जा" | अभ्युपगते खलु वर्षावासे अभिप्रवृष्टे बहवः प्राणाः अभिसंभूताः बहूनि बीजानि अधुनोद्भिन्नानि, अन्तरा तस्य मार्गा बहुमाणा बहुबीजा यावत् संनानकाः अनुक्रान्ताः पन्थानः नो विज्ञाता मार्गा', तदेवं ज्ञात्वा नो ग्रामानुप्रामं द्रवेत् । ततः संयत एव वर्षावासं उपलीयेत, इति छाया । वर्षाकाले ग्रामानुप्रामविहारे संयमात्मविराधना दर्श्यते वर्षाकाले समायाते बइवो वनस्पतिकायाः प्रादुर्भवन्ति, मार्गाश्च पिच्छलाः सकर्दमा भवन्ति, तथा मार्गपरि वनस्पतीनामुपादात्तत्र मार्गा अपि सम्यग् न ज्ञायन्ते अतो वर्षाकाले साधुर्न विहारं कुर्यात् न वा कुर्वन्तमनुमोदयेत् किन्तु एकस्मिन् ग्रामे चातुर्मास्यं निवस्य श्रुतचारित्रलक्षणं धर्म समाराघयेदिति भावः । ( आचारात • श्रुत० २ ईर्याख्यमध्ययनम् ३ सूत्रम् १) संयमविराधनमात्मविराधनं च तत्र संयमविराधनमित्यम्-अक्षुण्णा अमर्दिना जलप्रवहणेन पृथिवी खण्डिता भवति ततश्च पृथिवी सविता भवति तत्र विहारं कुर्वतो वनस्पतिकायिकानां पृथिवीकायिकानां च विराधना भवति, एवं जलं द्विविधं वर्षोदकम् भूभ्युदकं च, तत्र चलन् अप्कायिकजीवानामपि विराधनं भवति । तथा वर्षाकाले कुन्थुप्रभृतिका अनेके सा जीवाः प्रादुर्भवन्ति इति वर्षाकाले विहारे कृते सति सूक्ष्मत्वादस्यमाना एते कुन्थुप्रभृतिका जीवा विराधिता भवन्ति, इत्थं तद्विराधनेन संयमोपघातो भवतीति संयमविराधनम् । आत्मविराधनं चेत्थम् - वर्षाकाले यदि विहारं करोति तदा वृष्ट्या शरीरं प्लावितं स्यात्, एवं वर्पणात् मार्गः पिच्छलो भवति तत्र चलनेन कदाचित् पतनमपि संभवेदिति ततोऽपि आत्मविराधनं भवति, तस्मात् कारणात् चातुर्मासे श्रमणो प्रामानुप्रामं न विहरेत् न वा विहरन्तमनुमोदयेत् ॥सू० ४२|| , " सूत्रम् — जे भिक्खू अपज्जासवणाए पज्जोसवेइ पज्जो सवेंतं वा साइज्जइ ॥ सू० ४३ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy