SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १९४ निशीथसूत्र छाया-यो भिक्षुः स्वगणीयया परगणीयया निन्ध्या साई प्रामानुग्राम दयन् पुरतो गच्छन् पृष्ठतः रीयमाणः (गच्छन्) अपहतमनासंकल्पः चिन्ताशोकमागरसंप्रविष्ट, करतलप्रन्यस्तमुखः आर्तध्यानोपगनो विदारं पा करोनि, स्वाध्यायं या करोति, राशन वा पान वा खाधवा स्वाध वा आहरनि, उच्चारं वा श्रवणं या परिष्ठापयति, अन्य. तरां वा अनार्या निष्ठुरां मैथुनीमश्रमणप्रायोग्यां फां कथयति कथयन्तं था स्वदते ॥३॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'सगणिच्चाए या' म्वगणीयया-स्वगणसम्बन्धिन्या 'परगणिच्चियाए वा' परगणीयया-पग्गाछगम्बन्धिन्या वा 'णिग्गथीए सर्टि' निर्ग्रन्थ्या श्रमण्या सार्द्धम् 'गामाणुगाम दुइजमाणे' प्रामानुप्रामं द्रवन् एकरमात ग्रामात् सामान्तरं प्रति गन्छन् 'पुरओ गच्छमाणे पुरतो गन्छन्- पुरतो अमण्या असे गन्छन् 'पिट्टओ रीयमाणे' पृष्टतो रीयमाण.-पृष्टतश्चलन् तद्वियोगात् 'ओहयमणसंकप्पे' अपहतमन • सकल्पः, तत्रापहतो विनष्टो मनमः संक-पो विचारो यस्य स तथा उद्धान्तमना इत्यर्थः, 'चिंतासोयसागरसंपविटे' चिन्ताशोकसागरसंप्रविष्टः चिन्तासमुळे शोकसमुद्रे च प्रविष्टः 'करयलपल्हत्थमुहे' करतलप्रन्यरतमुखः साध्वीवियोगतः स्वहस्ततले स्थापितमुग्य इत्यर्थः, 'अहल्झाणोवगए' आर्तध्यानोपगतः-आर्तध्यानं संप्राप्त इत्यर्थः, एतादृशः सन् 'विहारं वा कोई' विहारं वा करोति अयं भावः-स्वगणसम्बन्धिन्या परगणसम्बन्धिन्या वा श्रमण्या सह मार्गे गाछन् श्रमणः यदि कदाचित् अग्रे गच्छति दूरं पश्चाद् वा श्रमणो भवति, कदाचित् श्रमणः पुरतो भवति साध्वी पश्चात् भवति, कदाचित् श्रमणः पश्चाद् भवति श्रमणी भने भवति तदा श्रमणीवियोगात श्रमणोऽपहतमन.संकल्पो भूत्वा शोकसागरे पतित इवार्तध्यानोपगतः सन् विहारं करोति, अन्यत्सर्वं पूर्ववद् व्याख्येयम् ।।२०११॥ सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासयं वा अणुवासयं वा अंतो उवस्सयस्स अद्धं वा राई कसिणं वा राई संवसावेइ संवसावेतं वा साइज्जइ ॥सू० १२॥ छाया-यो भिक्षुर्शातकं वा अपातकं वा उपासकं वा अनुपासकं वा अन्तरुपा श्रयस्यार्द्धा वा रात्रिं कृत्स्ना वा रात्रि संवासयति संयासयन्तं वा स्वदते ॥सू०१२।। चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'णायगं वा' ज्ञातकं वा स्वजनं स्वपरिचितं वा 'अणायगं वा' अज्ञातकम्-स्वजनातिरिक्तमपरिचितं वा 'उवासयं वा उपासकम्-जिनधर्मोपासक श्रावकं वा 'अणुवासयं वा' अनुपासकं वा-मन्यमतावलम्बिन वा 'अन्तो उवस्सयस्स' अन्तर्मध्ये उपाश्रयस्य वसतेमध्ये इत्यर्थः 'अद्ध वा राई' मा वा रात्रिम्
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy