SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०८ ० ४-१० साधोः स्त्रीमध्ये कथाकथननिषेधः १९१ चरिकायां वा प्राकारस्याधोऽष्टहस्तपरिमितों मार्गः चरिका तस्याँ वा 'पागारंसि वा प्राकारे बा प्रकाशपरि विद्यमाने गृहे वा 'दारंसि वा' द्वारे वा- नगरद्वारे 'गोपुरंसि वा' गोपुरे वा, गोपुरं नगरद्वारस्य अग्रद्वारम् तस्मिन् वा ॥ सू० ३ ॥ 'जे भिक्खू दगंसि वा' इत्यादि । 'दगंसि वा' उदके वा जलमध्ये 'दगमम्ांसि वा ' उदकमार्गे वा येन पथा जलस्य प्रवाहो वहति तस्मिन् उदकमार्गे 'दगपहंसि वा' उदकपथे वा येन पथा जलमानेतुं गच्छत्यागच्छति च जनः स उदकपथः, तस्मिन् उदकपथे वा 'दगमलंसि वा' उदकमले वा कर्दमसहितमार्गे 'दगतीरंसि वा' उदकतीरे वा उदकस्य समीपदेशे 'दगट्ठाणंसि वा' उदकस्थाने वा यत्र जलं तिष्ठति तत्र तडागादिषु ॥ सू० ४ 'जे भिक्खू सुण्णगिर्हसि वा' इत्यादि । 'सुण्णगिहंसि वा' शून्यगृहे वा मनुष्यादिवासरहिते गृहे 'सुण्णसालंसिवा' शून्यशालायां मनुष्यादिरहितायां शालायाम् 'भिन्नगिहंसि वा ' भिन्नगृहे . वा त्रुटितस्फुटितगृहे 'भिन्नसालंसि वा' भिन्नशालायां वा त्रुटितस्फुटितशालायां वा 'कूडागारंसि वा' कूटागारे वा, तत्र कूटः पर्वतशिखरं तत्सदृशगृहे अधोविशालम् उपर्युपरि संकुचितं कूटागारं, तस्मिन् 'कोठागारंसि वा' कोष्ठागारे शालिगोधूमयवाद्यन्नागारे || सू० ५ ॥ 'जे भिक्खू तण गिर्हसि वा' इत्यादि । 'तणगिहंसि वा' तृणगृहे वा दर्भादितृणसंपादितगृहे कुटीरे "झोपडी' इति लोकप्रसिद्धे 'तणसालंसि वा' तृणशालायां वा दर्भादितृण संपादितशालामाम् 'तुसगिर्हसि वा' तुषगृहे वा शाल्यादि तुषस्थापनगृहे 'तुससालंसि वा' तुषशालायां वा तुषस्थापनाय निर्मितायां शालायाम् 'भुसगिहंसि वा' भुसगृहे वा गोधूमयवादीनां मर्दनेन जायमानो 'भूसा' इति लोकप्रसिद्धो वस्तुविशेषः, तादृशे भूसास्थापनाय निर्मिते गृहविशेषे 'भुसालसि वा' भुसशालायां वा तादृशशालायाम् || सू० ६ ॥ 'जे भिक्खू जाणसालंसि चा' इत्यादि । 'जाणसालंसि वा' यानशालायां वा यानमवादिकं तस्य शाला इति यानशाला विशालगृहं शालेत्युच्यते तस्यां यानशालायाम् ' जाणगिहंसि वा' यानगृहे वा अश्वादिगृहे वा 'जुग्गशालंसि वा' युग्यशालायां वा, तत्र युग्यं शकटरथादिकं यत्र स्थाप्यते तादृशशालायाम् 'जुग्गगिहंसि चा' युग्यगृहे वा ॥ सू० ७ ॥ 'जे' भिक्खू पणियसालंसि वा' इत्यादि । 'पर्णियसालंसि वा' पण्यशालायां यंत्र विक्रेय्यं भाण्डादिकेँ 'विक्रयार्थं स्थापितं भवेत् तादृशगृहं पण्यशालोच्यते तंत्र 'पणियगिहंसि वा पण्यगृहे वा 'कुवियसाल सिवा' कुप्यशालायां वा यत्र लौहादिकं वस्तु स्थापितं भवेत् तादृशं गृहं कुप्यशाला, तत्र 'कुवियगिहंसि वा' कुप्यगृहे वा लौहादिस्थापनगृहे ॥ सू० ८ ॥ 'जे भिक्खू गोणसालँसि चा' इत्यादि । 'गोणसालंसि वा' गोवृषभशालायां वा 'गोणगिहंसि वा' गबां गृहे वा 'महाकुलंसि चा' महाकुले वा तत्र महतो कुलम् महाकुलम् तस्मिन्
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy