SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ निशीयसूत्रे सूत्रम् - जे भिक्खू माउग्गामस्स मेहुणवडियाए वत्थं वा पडिग्गहं वा कंवलं वा पायपुंछणं वा देइ देतं वा साइज्जइ ॥ सू० ८८ ॥ १८६ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतियां परस्त्र वा प्रतिग्रहं वा कम्पलं या पाद‍ प्रछनकं वा ददाति ददतं वा स्वदते ||सृ० ८८॥ चूर्णी: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनवाञ्छया 'वत्थं वा' वर्ष वा 'पडिगहं वा' प्रतिग्रह वा पात्रादिकं वा 'केवलं वा' कम्बलं वा 'पायपुंछणं वा' पादप्रोञ्छनकं वा रजोहरणम् 'देह' ददाति 'देतं वा' ददतं वा 'साइज्जइ' स्वदतेऽनुमोदते स प्रायवित्तभागी भवति ॥ सू० ८८ ॥ सूत्रम् - जे भिक्खु माउग्गामस्स मेहुणवडियाए वत्थं वा पडिग्ग वां कंबलं वा पायपुंछणं वा पडिच्छइ पडिच्छतं वा साइज्जइ || सू० ८९ || छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया वस्त्र वा प्रतिग्रहं वा कम्वलं वा पाद प्रोच्छनकं वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥०८९ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः मैथुनवाञ्छंया स्त्रीभ्यः वस्त्रादिकम् 'पडिच्छड़' प्रतीच्छति गृह्णाति 'पडिच्छंतं वा साइज्ज' प्रतीच्छतं वा गृहन्तं वा स्वदते अनुमोदते स प्रायश्चितभागी भवति ॥ सू० ८९ ॥ सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए सज्झायं वाएइ वाएंतं वा साइज्जइ ॥ सू० ९० ॥ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया स्वाध्यायं वाचयति वाचयन्तं वा स्वदते ॥सू० ९० ॥ 'चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनंवाञ्छया 'सज्झायं वाइ' स्वाध्यायं वाचयति, तंत्र स्वाध्यायं सूत्रमर्थं तदुभयं वाऽध्यापयति तथा 'वाएं वा साइज्जई' स्वाध्यायं वाचयन्तं वा स्वदतेऽनुमोदके स प्रायश्चित्तभागी भवति ॥ सू० ९० ॥ सूत्रम् — जे भिक्खू मांउग्गामस्स मेहुणवडियाए सज्झायं पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू० ९९ ॥ छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया स्वाध्यायं प्रतीच्छति प्रतीच्छन्तं या स्वदते ॥ सू० ९९ ॥ चूर्णो - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथनवाञ्छ्या 'सज्झायं पडिच्छर' स्वाध्यायं सूत्रार्थरूपं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy