SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ३ सू० १०-१३ निषेधानन्तरं पुनर्याचनगृहप्रवेशनिषेधः ८५ छाया-आहृत्य दीयमानं यत्, प्रतिषिध्य पूर्वतः । पश्चात्तमनुवलं, याचते दोषमावहेत् ॥ अवचूरिः-'आहटु' इत्यादि । 'आइटु' आहृत्य संमुखमानीय 'दिज्जमाणं' दीयमानमशनादिकं यत् 'पुचओ' पूर्वतः पूर्व प्रतिषिध्य ग्रहणार्थ तस्य निषेधं कृत्वा पश्चात् दातरि प्रस्थिते सति तमेव अनुवत्य पञ्चसप्तपदानि अनुगमनं कृत्वा पुरतः पृष्ठतः पाश्वतो वा स्थित्वा परिजल्प्य त्वया यन्मदर्थमानीतमशनादिक ततस्तव प्रयासो विफलो माभूदिति ग्रहीष्यामि त्वत्तोऽशनादिक'-मिति अवभाष्य पुनरशनादिकं यो भिक्षुर्याचते स दोषमावहेत् दोषमाज्ञाभङ्गादिकं प्राप्नुयादिति ॥ सू० ९ ॥ सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइ'कुलेसु वा परियावसहेसु वा अण्ण उत्थिएहिं वा गारथिएहिं वा, असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहटु दिज्जमाणं पडिसेहेत्ता तमेव अणुवत्तिय-अणुवत्तिय, परिवेढिय-परिवेढिय, परिजविय-परिज. विय, आभासिय-ओभासिय जायइ जायंतं वा साइज्जइ ।। सू० १०॥ __छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेपु वा अन्ययूथिकैर्वा गार्हस्थिका, अशनं वा पानं वा खाद्य वा स्वाद्य वा, अभिहतमाहत्य दीयमानं प्रतिषेध्य तमेवाऽनुवाऽनुवर्त्य परिवेष्टय परिवेष्टय प्रजल्प्यप्रजल्न्य, अवभाण्याऽवभाष्य याचते, याचमानं वा स्वदते ॥ सू० १० ।।। चूर्णी- 'जे भिक्खू आगंतागारेसु वा इत्यादि सर्वं पूर्ववदेव, विशेष एतावानेव-यत् पूर्व पुरुषविषयकं तृतीयैकवचनमाश्रित्य सूत्रं प्रोक्तम्, अत्र तु तृतीयाबहुवचनमाश्रित्य सूत्रं प्रवर्तते इति ।। सू० १०॥ सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइ'कुलेसु वा परियावसहेसु वा अण्णउत्थिणीए वा गारथिणीए वा असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहहु दिज्जमाणं पडिसेहेत्ता तमेव अणुवत्तिय-अणुवत्तिय रिवेढिय-परिवेढिय, परिजविय-परिजविय ओभासिय-ओभासिय जायइ जायंतं वा साइज्जइ ॥ सू० ११ ॥ छायायो भिक्षः आगन्त्रागारेपु वा आरामागारेपु वा गाथापतिकुलेषु-या पर्यावसथेषु वा, अन्ययूथिक्या वा गाईस्थिक्या वा अशनं वा पानं वा खाद्य वा स्वार्थ
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy