SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०३ २०८-९ निषेधानन्तरं पुनरनुवर्त्य याचननिषेधः ८३ वसहेसु वा पर्यावसथेषु वा परिव्राजकावसथेषु 'कोऊहलडियाए पडियागयं समाणं' कौतूहलप्रतिज्ञया प्रत्यागतां सतीम्-कौतुकार्थ दर्शनार्थ संशयादिच्छेदनार्थं धर्मश्रवणार्थ वा समागताम् 'अण्णउत्थिणि वा गारस्थिणि वा' अन्ययूथिकी गृहस्थिनी वा 'असणं वा पाणं वा खाइमं वा साइमं वा'अशनादिचतुर्विधाहारम् 'ओभासिय-ओभासिय' अवभाण्याऽवभाष्य उच्चैः सम्बोधनं कृत्वा 'जायई' याचते 'जायंत वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभार भवति ॥ सू० ७॥ सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा कोऊहलपडियाए पडियागया समाणा अण्णउत्थिणीओ वा गारस्थिणीओ वा, असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-ओभासिय जायइ, जायंतं वा साइज्जइ ।। सू०८॥ छाया-यो भिक्षुः आगन्त्रागारेपु वा आरामागारेषु वा गाथापतिकुलेपु वा पर्यावसथेपु वा कौतूहलप्रतिक्षया प्रत्यागताः सतीः अन्ययूथिकीर्वा गार्हस्थिकीर्वा अशनं घा पान वा खाद्य वा खाद्य वा अवमाप्याऽवभाष्य याचते याचमान वा स्वदते ॥८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा' आरामागारेषु 'गाहावइकुलेसु वा' गाथापतिकुलेपु परियावसहेसु वा पर्यावसथेपु-परिवाजकावसथेपु कोऊहलपड़ियाए' कौतूहलप्रतिज्ञया 'पडियागया समाणा' प्रत्यागताः सतीः 'अन्नउत्थिणीओ वा' अन्ययूथिकीर्वा 'गारस्थिणीओ वा' गार्ह स्थिकोर्वा असणं वा' मशनं वा 'पाणं वा' पानं वा 'खाइमं वा खायं वा 'साइमं वा' स्वाधं वा, 'ओभासिय-ओभासिय' अवभाण्यावभाष्य उच्चस्वरैः उद्घोण्य परतीर्थिक स्त्रियो गृहस्थस्त्रियो वा 'जायई' याचते 'जायंत वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू०८॥ अत्राह भाष्यकारःभाष्यम्-पुरिसाणं गमो वुत्तो, पंचमे छट्ठगे जहा । ____ सत्तमममुत्तेसु, इत्योणेगपुहुत्तभो ॥ छाया-पुरुषाणां गमः प्रोक्तः पञ्चमे षष्ठके यथा । सप्तमाष्टमसूत्रयोः स्त्रीणामेकपृथक्त्वतः॥ अवचरिः- 'पुरिसाण'-इत्यादि । यथा येन प्रकारेण पञ्चमे षष्ठे वा सूत्रे पुरुषाणामागन्तुकादीनां धर्मशालादौ स्थितानामन्ययूथिकानां गृहस्थानां वा एकस्य बहूनां वा समी
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy