SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रशासन खलु-निश्चितम् एतेनानन्तरपूर्वोक्तोगयेन प्रतिमण्डलं दिवमरात्रिसम्बन्धि मुहृतकपष्टिभागा द्वयवृद्धि हानिरूपेण 'णिक्खममाणे सुरिए' निष्क्रामन् दक्षिणाभिमुखं गच्छन् सूर्यः 'तयतराओ मंडलाओ' तदनन्तरामण्डलात् 'तयणंतर मंडलं संकममाणे' तदनन्तरं मण्डलं संक्रामन् -गच्छन् यत्रस्थितः नदनन्तरं दक्षिणाभिमुखमपरं मण्डलं प्रतिगच्छन् सूर्यः 'दो दो एगसटिभागमुहुत्तेहिं' द्वौ द्वौ मुहू कपष्टिभागौ 'एगमेगे मंडले' एकै कस्मिन् मण्डले प्रतिमण्डलम् इत्यर्थः 'दिवसखित्तमा निवुद्धमाणे नियुद्धमाणे 'दिवससम्बन्धिनः क्षेत्रस्य निवर्द्धयन् निवदयन-हापयन् हापयन परित्यजन् परित्यजन् इत्यर्थः, तथा-'स्पणिखित्तम अभिवद्धेमाणे अभिवद्धेमाणे' रजनीक्षेत्रस्य रात्रिसम्बन्धि व्याप्तक्षेत्रस्प द्वौ द्वो मुहृतकपष्ठिभागो अभिवर्द्धयन् अभिवर्द्धयन् एतावत्प्रमाणकवृद्धिम्-आविश्यं कुर्वन्, मुहूः कपप्टिभागद्वयगम्यं क्षेत्र दिवसक्षेत्रे न्यूनं कुर्वन् तावदेव रात्रिक्षेत्रेऽधिकं कुर्वन्नित्यर्थः 'सम्भबाहिर मंडलं उवसंकमिया चारं चरइत्ति' सर्ववाद्यं मण्डलघुपसंक्रम्य-समाप्प चारं गावं चरति-करोति इति ।। सम्प्रति-सर्वमण्डलेषु मुहूर्तमागानां हानि वृद्धि सर्वाग्रं दर्शयितुमाह-'जयाणं' इत्यादि, लिए-'एवं खलु एगण उवाएण' इस प्रदर्शित पद्धति के अनुसार प्रतिमण्डल पर दिवस एवं रात्रि सम्बन्धी : भागदय से जो कि एक जगह दिवस में'हानिरूप हैं और-रात्रि में वृद्धिरूप है इस तरह से हानि वृद्धि करता हुआ मयं दक्षिण की ओर गमन करता है-अर्थात् तदन्तर मण्डल पर जाने के लिये दक्षिणाभिमुख होता है तय 'दो दो एमसहिभागमुहत्तेहिं एगमेगे मंडले दिवस खित्तस्स नियुद्धमाणे' वहां पर दिवस का प्रमाण, भाग भाग रूप से कमती २ हरएक मंडल पर होता जाता है तथा 'रणिखित्तस्स अभिवद्वेमाणे' 'प्रतिमंडल में रात्रिका प्रमाण : भाग भाग बढता जाता है इस तरह 'सव्व बाहिरं मंडलं उवसंकमित्ता चारं चरई' सूर्य आभ्यन्तर मण्डलों से निकलता हुआ सर्वबाह्य मंडल पर पहुंच कर अपनी गति करता है। - 'जया णं सूरिए सव्वलंतराओ मंडलाओ सव्वयाहिरं मंडलं उवसंकमित्ता પ્રદર્શિત પદ્ધતિ મુજબ પ્રતિમંડળ પર દિયસ તેમજ રાત્રિ સંબંધી - ભાગઢયથી કે જે એક સ્થાને દિવસમાં હાનિરૂપ છે અને રાત્રિમાં વૃદ્ધિરૂપ છે, આ પ્રમાણે હાનિ-વૃદ્ધિ કરતે દક્ષિણ તરફ ગમન કરે છે. અર્થાત તદનંતરમંડળ પર જવા માટે દક્ષિણાભિમુંખ 'थाय छे. 'दो दो एगसद्रिभागमहत्तेहिं एगमेगे मंडले दिवसखित्तस्स निवुद्धेमाणे २ त्या દિવસનું પ્રમાણ ( ભાગ : ભાગ રૂપ કરતાં અલ્પ-અપ દરેક મંડળ પર થઈ જાય छ. तेभर 'रयणिखित्तस्स अभिवद्वेमाणे' प्रतिभा २.त्रिनु प्रमाण २ मामला 4धी नय छे, या प्रमाणे 'सव्ववाहिर मंडलं उवसंकमित्ता चार चरई' सूर्य माल्यात. માંથી નીકળતે સર્વબાહૃા મંડળ પર પહોંચીને પિતાની ગતિ કરે છે. 'जया णं सूरिए सव्वमंतराओ मंडलाओ सव्ववाहिर मंडलं उवसंकमित्ता चार चरम
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy