SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ६ दिनरात्रिवृद्धिहानिनिरूपणम् .... जयाणं मूरिए' यदा-यस्मिन्काले खलु सूर्यः 'सव्वमंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता' सर्वाभ्यन्तरमण्डलात् सर्वबाह्यमण्डलमुपसंक्रम्य-सम्प्राप्य चारं-गति चरतिकरोति 'तया णं सवभंतरं मंडलं परिहाय' सर्वाभ्यन्तरं मण्डलं प्रणिधाय-मर्यादीकृत्य ततः परस्मात् द्वितीयान्मण्डलादारभ्येत्यर्थ, 'एगे गं तेसीए णं राईदियसएण' एकेन व्यशीवेन रात्रिदिवशतेन ज्यशीतेन-व्यशीत्यधिकेन रात्रिंदिवाना महोरात्राणां शतेनेत्ययः 'तिषिण छापढे एरासद्विभाग हुत्तसए' त्रीणि पट् षष्टानि षट्पष्टयधिकानि मुहूर्त्तकपष्टिभागशतानि 'दिवसखेत्तस्स निव्वुद्धत्ता' दिवसक्षेत्रस्य निवर्य षट्पष्टयधिकत्रिशतमुहूरपष्टिभाग वित्प्रमाणकं क्षेत्रं गम्यते तावन्मात्रं क्षेत्रं हापयित्वा परित्यज्येत्यर्थः . श्यणिखेत्तस्स अभिबुद्धत्ता' तावदेव क्षेत्र रजनी क्षेत्रस्याभिवद्धर्य-वृद्धि नीत्वा 'चारं चरइत्ति' चारं गतिं चरतिकरोतीति, अयं भावः-दक्षिणायनसम्बन्धि त्र्यशीत्यधिकमण्डलेतु प्रत्येकं हीयमान भाग द्वयस्य व्यशीत्यधिकशतगुणनेन पट् षष्टयधिकत्रिशत राशि रुपपद्यते इति तावदेव रजनिचारं चरइ' अब सूत्रकार समस्त मंडलों में मुहूर्त भागों की हानि और वृद्धि का प्रमाण बताते हुए कहते हैं-जब सूर्य सर्वाभ्यन्तर मंडल से सर्वचाह्य मण्डल पर आकर के गति करता है 'तयाणं सव्धभतरं मंडलं. परिहाय उस समय वह सर्वाभ्यन्तर मंडल की हद करके-मर्यादा करके इसके बाद द्वितीय मंडल की मर्यादा करके 'एगेणं तेसीएणं राइंदियसएणं तिण्णिच्छावढे एगसद्विभागमुहत्तसए दिवसखेत्तस्स निवु३त्ता रयणिखेत्तस्स अभिवुद्धत्ता चार चरह' १८३ रातदिनों के ३६६ मुहुर्त : भाग आदि होते हैं सो इतने मुहूर्त तो दिवसों में प्रदर्शितरोति कम और एक मुहूर्त के अनुसार हो जाते हैं और रात्रि में इतने मुहूर्त बढते जाते हैं। तात्पर्य यह है कि दक्षिणायन संवन्धी १८३ मंडलों में से प्रत्येक मंडल में २-२ भाग हीन होते जाते हैं सो इन दो का १८३ में गुणा करने से ३३६ राशि उत्पन्न होती है लो इतनी ही रजनि क्षेत्र में वृद्धि होती है । હવે સૂત્રકાર સમસ્ત મંડળમાં મુહૂર્વ ભાગની હાનિ અને વૃદ્ધિનું પ્રમાણ સ્પષ્ટ કરતાં કહે છે-જ્યારે સૂર્ય સર્વાત્યંતર મંડળમાંથી સર્વબાહ્ય મંડળ પર આવીને ગતિ કરે छ. 'तया णं सबभंतर मंडलं परिहाय' ते म ते सत्य तर मगनी भर्या मनापान स्या२ मा द्वितीय मनी भर्या। शव 'एगे ण तेसीएणं राइंदिवसएणं तिणि छावरे एगसदियभागमहत्तसए दिवसखेत्तास निवुड्ढेत्ता रयणिखेत्तस्स अभिबुद्धत्ता चार घर ૧૮૩ રાત-દિવસના ૩૬૬ મુહૂર્તા - ભાગ વગેરે થાય છે. તે આટલા મુહત તે દિવસમાં પ્રદર્શિત રીતિ કમ અને એક મુહૂર્ત મુજબ થઈ જાય છે અને રાત્રિમાં આટલા મુહુર્તી વધતા જાય છે. તાત્પર્ય આ પ્રમાણે છે કે દક્ષિણાયન સંબંધી ૧૮૩ મંડળમાંથી - દરેક મંડળમાં ૨-૨ ભાગ હીન થતા જાય છે. તે આ બેને ૧૮૩ માં ગુણાકાર કરવાથી ૩૩૬ રાશિ ઉત્પન્ન થાય છે. તે આટલી જ રજનીક્ષેત્રમાં વૃદ્ધિ થાય છે. હવે સૂત્રકાર
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy