SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. ६ दिनरात्रिवृद्धिवानिनिरूपणम् रात्रे 'अन्तरवच्चे मंडल उवसंकमित्या वारं चरद' अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति 'तया णं के महालए दिवस के महालिया राई भवई' तदा यदा सर्वाभ्यन्तरतृतीय मण्डल, पेक्षया चारं गतिं चरति - करोति तस्मिन् काले खलु किं महालय :-1 :-कियत्प्रमाणको दिवसो भवति, तथा- किं महालया कीदृशप्रमाणवती रात्रि भवतीति प्रश्नः, 'भगवानाह - गोमा' इत्यादि, 'गोयमा' हे गौतम ! ' तयाणं' यस्मिन् काले सर्वाभ्यन्तरतृतीयमण्डला. पेक्षया सूर्यश्वारं चरति तस्मिन् काले खलु 'अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एकसहभागमुहूत्तेहि ऊणे' अष्टादशमुहूर्त :- अष्टादशमुहूर्त्त प्रमाणको दिवसो भवति चतुर्भिरेकपष्टिभागमुहूर्तैरूनः, तत्र द्वाभ्यां सूर्यमण्डलसम्बन्धिभ्यां द्वाभ्यां च प्रस्तुतमण्डल सम्बन्धिभ्या मित्येवं प्रकारे तुरेकपष्टि भागैरूनो न्यूनो दिवसो भवतीत्यर्थः तथा - 'दुवालस मुहुता राई भइ चहिं एगसहितेर्हि अहियत्ति' द्वादशमुहूर्त्त प्रमाणा चतुर्भिर्मुहूतैरेकपष्टिमागैरधिका रात्रिर्भवति इति ॥ , उक्तमण्डलत्रयातिरिक्त चतुर्थादिमण्डलेषु अतिदेशेन दिवसरात्रवृद्धिहानी कथयितुमाह - 'एवं खलु एएणं' इत्यादि, 'एवं खलु एए णं उवाएणं' एवं - मण्डलत्रयदर्शितरीत्या 'के महालय दिवसे के महालया राई भवइ' उस समय कितना बडा दिन होता है और कितनी बडी रात होती है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! तया अट्ठारसमुहुत्त दिवसे भवइ चउहिं एगसद्विभागमुहुत्तेहिं ऊणे दुबालसमुहुत्ता राई भवद्द, चउहिं एगसतेहिं अहियत्ति' हे गौतम! जिस काल में सर्वाभ्यन्तर तृतीय मण्डल की अपेक्षा सूर्य गति करता है उस काल में अठा 'रह मुहूर्त का दिन होता है परन्तु एक मुहूर्त के कृत ६१ भागों में से ४ भाग कम होता है दो भाग सूर्यमण्डल सम्बन्धी और दो भाग प्रस्तुत मण्डल सम्बन्धी यहां लिये गये हैं । तथा भागों से अधिक १२ मुहूर्त की रात्रि होती है । अब सूत्रकार उक्त मण्डलत्रय से अतिरिक्त चतुर्थ आदि मण्डलों में अतिदेश वाक्य द्वारा दिवस और रात्रि की हानि एवं वृद्धि का कथन करने के राई भवइ' ते बजते डेटो सांमी हिवस होय छे अने डेटली सांगी रात होय छे ? मेना भवामभां अलु ठंडे हे–'गोयमा ! तया अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगसट्ठिभाग मुहुत्ते हिं दुवालसमुत्ता राई भवई, चउहिं एगसद्विमुहुत्तेहि अहियत्ति' हे गौतम! ने કાળમાં સાઁભ્ય ંતર તૃતીયમ'ડની અપેક્ષાએ સૂ` ગતિ કરે છે, તે કાળમાં ૧૮ મુહૂત ના દિવસ હાય છે પરંતુ એક મુહૂર્તના કૃત ૬૧ ભાગામાંથી ૪ ભાગ કમ હાય છે, એ ભાગા સૂર્યંમડળ સબંધી અને એ ભાગ પ્રસ્તુતમડળ સ’ખંધી અહીં ગૃહીત થયા છે. તથા ૪ ભાગા કરતાં અધિક ૧૨ મુહૂર્તની રાત્રિ હાય છે. હવે સૂત્રકાર ઉક્તમ`ડળય સિવાય ચતુર્થાં વગેરે મ ઢળામાં અતિદેશ વાડ્ય દ્વારા द्विवस भने रात्रिंती हानि तेभन वृद्धि उथन वा भाटे 'एवं खलु एएणं उत्राए' मा
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy