SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 'प्रकाशिका टीका-सप्तमवक्षस्कार सु. ६ दिनरात्रिवृद्धिहानिनिरूपणम् सइ चेव निदिडो रुद्दमुहुत्तो कमेण सन्वेसि । केसिंचीदाणि पि अविसयपमाणो रवी जेसि ॥३॥ इति ॥ यथा यथा समये समये पुरतः सश्चरति भास्करो गगने । तया तथेतोऽपि नियमात् जायते रजनीति भावार्थः ॥१॥ एवं च सति नराणामुदयास्तमयनेऽनियते भवतः ।' ___ सति देशकालभेदे कस्यापि कस्यापि किञ्चिद्व्यवहार्यते नियमात् ॥२॥ • सकदेव च निर्दिष्टो रुद्रमुहूर्तः क्रमेण सर्वेषाम् ।। केषाश्चिदिदानीमपि च विषयप्रमाणो रविर्येषां भवति ॥३॥ इतिच्छाया ॥ : यत्तु सूर्यप्रज्ञप्तिटीकायां सूर्यमण्डलसंस्थित्यधिकारे समचतुरस्रसंस्थितिवर्णने कथितं यत् युगादौ एक सूर्यः दक्षिणपूर्वस्यां दिशि, एकश्चन्द्रो दक्षिणापरस्यां दिशि द्वितीयः सूर्यः पश्चिमोत्तरस्यां दिशि, द्वितीयश्चन्द्र इत्यादि तत्सर्वं मूलोदयापेक्षया भवतीति ज्ञातव्यमिति । जह जह समये समये पुरओ संचरइ भक्खरो गयणे। तह तह इओ वि नियमा जायइ रयणीइ भावत्थो ॥१॥ एवंच सइ नराणं उदयस्थमयणाई होतऽनियमाई। सइ देसकालभेए कस्सइ किंचीय दिस्सए नियमा ॥२॥ सइ चेव निद्दिठो रुद्दमुहुत्तो कमेण सव्वेसि । केसिं चीदाणिपि अविसयपमाणो रवी जेसिं जो सूर्यप्रज्ञप्ति की टीका में सूर्यमण्डलसंस्थिति अधिकार में समचतुरस्र से . स्थिति के वर्णन प्रसङ्ग में कहा गया है कि युग की आदि में एक सूर्य दक्षिणपूर्वदिशा में एक चन्द्र दक्षिणअपरदिशा में, द्वितीय सूर्य पश्चिम उत्तर दिशा में और द्वितीय चन्द्र-पश्चिम पूर्व दिशा में रहता है सो यह सब कथन मूलोदय की अपेक्षा से कहा गया है ऐसा जानना चाहिये यह अष्टादश मुहूर्त प्रमाण जह जह समये पुरओ संचरइ भक्खरो गयणे । तह तह इओ वि नियमा जायइ रयणी इ भावत्थो ॥१॥ एवं च सइ नराणं उदयत्थमयणाई होतऽनियमाई ।। सइ देसकालभेए कस्सइ किंचीय दिस्सए नियमा ॥२॥ सइ चेव निट्ठिो रुद्दमुहुत्तो कमेण सव्वेसि ।। केसिंचीदाणिवि अविसयपमाणो रवी जेसिं ॥३॥ જે સૂર્યપ્રજ્ઞપ્તિની ટીકામાં સૂર્યમંડળ સંસ્થિતિ અધિકારમાં સમચતુરસથી સ્થિતિના વર્ણન પ્રસંગમાં કહેવામાં આવેલ છે કે યુગના પ્રારંભમાં એક સૂર્ય દક્ષિણપૂર્વ દિશામાં એક ચન્દ્ર દક્ષિણ અપરદિશામાં દ્વિતીય સૂર્ય પશ્ચિમ ઉત્તરદિશામાં અને દ્વિતીય ચન્દ્ર પશ્ચિમ પૂર્વ દિશામાં રહે છે, તે આ બધું કથન મૂલેદયની અપેક્ષાઓ કહેવામાં આવેલું ॥३॥
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy