SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ जमीपप्रतियो च चतुरुत्तराणि योजनशतानि चतुरधिकानि त्रीणि योजनशतानीत्यर्थः । 'दृगुणालीसंच सहिभाए जोयणस्स' एकोनचत्वारिंशच पष्ठिभागान् योजनस्य 'एगमेगेणं मुहुत्तेणं गच्छ।' एकैकेन मुहूर्तेन गच्छतीति तद्यथा-अत्र खलु वायतृतीयमण्डले परियपरिमाणं त्रयोलक्षाः अष्टादशसहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७९ अस्य च पष्ठिमंख्यया भागे हते लब्धं यथाकथितमत्र मंडले मुहूर्तगति प्रमाणमिति । ... संप्रति दृष्टिपथप्राप्तता दर्शयितुमाह-'तयाणं इहगयस्म' इत्यादि, 'तयाण इहगयस्स मणुसस्स' तदा तस्मिन् काले खलु इह भरतक्षेत्रगतानां मनुष्याणाम् 'एगाहिएहिं बत्तीसा जोयणसहस्सेहि' एकाधिक द्वात्रिंशता योजनसहौः 'पगूणपणाए य सटिमाएहिं जोयणस्स' एकोनपंचाशता च पष्ठिभागै योजनस्य 'सद्विभागं च सहिया छित्ता' एकं च पष्ठिमागमेक पष्ठिया छित्त्वा 'तेवीसाए चुणिया भागेहिं त्रयोविंशत्या चूर्णिकाभागः 'मूरिए' सूर्य: 'चक्खुप्फासं हव्यमागच्छइ' चक्षुः स्पर्शे दृष्टिपथप्राप्ततां चक्षु वैपयतामित्यर्थः हव्वं शीघ्रमा'पंच पंच जोयणसहस्साई पांच पांच हजार योजन 'तिनि य चउरुत्तरे जोयणसए' तीनसो चार योजन 'दुगुणालीसं च सहिभाए जोयणरस' एक योजन का साठिया उनचालीसवां भाग 'एगमेगेणं मुहत्तेणं गच्छई' एक मुहर्त में जाता है। यह इस प्रकार-इस बाह्य तीसरे अंडल में परिधि का परिमाण तीन लाख अठा. रह हजार दोसो उनासी ३१८२७९ इस को साठ की संख्या से भाग देने पर पूर्वोक्त यथा कथित मुहर्त गति.का प्रमाण इस मंडल का मिल जाता है। अव दृष्टिपथ में प्राप्तता दिखाने के लिए कहते हैं-'तयाणं इहगयस्स मणुसस्स' उस समय इस भरतक्षेत्र में रहे हुए मनुष्यों का 'एगाहिएहिं बत्तीसा जोयण सहस्तेहिं बत्तीस हजार एक योजन 'एगणपन्नाए य सहिभाएहि जोयणस्स' एक योजन का साठिया उनपचासवां भाग 'सहिभागं च सद्विधा छित्ता' एक साठ का भाग को साठ से छेदकर 'तेवोसाए चुणिया भागेहि तेवीस चूर्णिका यो- 'दुगूणालीसं च सद्विभाए जोयणस' से योगना सतिया मेराय.जीसमा बास 'एगमेगेणं मुहुत्तेणं गच्छई' के मुतभा जय . मा प्रभारी मा. श्री. भम પરિધિનું પરિમાણ ત્રણ લાખ અઢાર હજાર બસે અગાસી ૩૧૮૨૭૯ છે. તેને સાઠની સંખ્યાથી ભાગવાથી પૂર્વોક્ત યથાકથિત મુહૂર્તગતિનું પ્રમાણ આ મંડળનું મળી આવે છે. '. टि५५ प्राप्त मतावान माटे छे-'तयाणं इहगयस्स मणुसस्स' समय मा भरतक्षेत्रमा २३॥ मनुष्याने 'एगाहिएहिं बत्तीसा जोयणसहस्सेहिं मत्रीस तर २ : योनि 'एगूणपन्नाए य सद्विभाएहिं जोयणस्स' से योजना साया मापयासमे मा 'सद्विभागंच सद्विधा छित्ता' मे माउन मागन साथी छेदन 'तेवीसाए चुण्णिया भागेहिं तेवीस यूणि मा ४२वायी 'सूरिए' सूर्य 'चक्खुप्फास हव्व મારૂ શીવ્ર ચક્ષુગોચર થઈ જાય છે. તે આ પ્રમાણે છે. આ બાહ્ય ત્રીજા મંડળમાં
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy