SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रकाचिका टीका-सप्तमवक्षस्कारः सू. ५ मुहूर्तगतिनिरूपणम् गन्छतीति तद्यथा-अत्र खलु वाहतृतीयमंड ले दिवसो द्वादशमुहूर्त प्रमाण श्चतुभिर्मुहूर्तेक पष्ठिभागैरधिकः तस्याद्ध पमुहूर्ताः द्वाभ्यामेक षष्ठिभागाभ्याम् अधि : सामस्त्येनैकपष्ठिभागकरणार्थं पडपि मुहूर्ता एकपष्ठिसंख्यया गुण्यन्ते गुणनानन्तरं तत्र द्वावेकषष्ठिभागौ प्रक्षि प्येते ततो भवंति त्रीणि शतानि अष्ट पष्ठ्यधिकानि एकपष्ठिभागान्गम् ३६८, ततोऽस्मिन् तृतीयमंडले यत् । परिधिपरिमाणं त्रयोलक्षा अष्टादशसहस्राणि द्वेशते एकोनाशीत्यधिक ३१८२७९ एतत् त्रिभिः शतैरष्टषष्ठयधिक गुण्यते जाता एकादशकोटयः एकसप्ततिः शतसहस्राणि षविंशतिः सहस्राणि षट्शतानि द्वि सप्तत्यधिकानि ११७१२६६७२ अस्य चैकषष्ठया गुणितया पष्ठया ३६६० भागे लब्धानि द्वात्रिंशसाहस्राणि एकाधिकानि ३२००१ शेषं त्रीणि सहस्राणि द्वादशाधिकानि.३०१२ तेपां पष्ठिभागानयनार्थगेकपष्ठच्या भागे हृते लब्बा एकोनपंचाशत् षष्ठिभागा, एकस्य पष्ठिभागस्य सम्बन्धिनः त्रयोविंशतिच्चूर्णिकाभागा इति । संप्रत्यत्रापि चतुर्थमंडलादिष्वति देश दर्शयितुमाह-एवं खलु एएणं उवाएणभाग करने से 'सूरिए' सूर्य 'चरखुप्फासं हन्धमागच्छह' शीघ्र ही चक्षुगोचर आता है। यह इस प्रकार से है-इस बाह्य तीसरे मंडल में दिवस बारह मुहर्त प्रमाण का है-एवं साठिया चार मुहर्त अधिक होता है। उसका आधा छ मुहर्त साठिया दो मुहत अधिक है। उसका एकसाठवां भाग करने के लिए छहों मुहूर्त एकसाठ की संख्या से गुणा किया जाता है । गुणा वरने पर उसमें एकसाठिया दो भाग का प्रक्षेप करने पर तीनसो अडसठ इकसठ भागों का ३६८, तत्पश्चातू इस तीसरे मंडल में जो परिधि का परिमाग तीन लाख अठारह हजार दोसो उन्नासी ३१८२७९ इसको तीनसो अडसठ से. गुणा करने पर ग्यारह करोड इकोत्तर लाख छव्वीस हजार छसो बहतर ११७ २६६७२ होता है। इसको एकसठ से गुणा कर के ३६६० से.भाग देने से बत्तीस हजार और एक ३२०००१ आता है, तीन हजार बारह ३०१२ शेष बचता है । उसका साठ का भाग लाने के लिए इकसठ से भाग देने से साठिया उनपचास : एक साठ का तेवीस चूर्णिका भाग लब्ध होता है। દિવસ બાર હતા અને સાઠિયા ચાર મુહૂર્ત પ્રમાણને છે તેના અર્ધા છ મુહત અને સાઠિયા બે મુહર્ત છે. તેના એકસાઠ ભાગ કરવા માટે છ એ મુહને એકસાઠથી ગુણવામાં આવે છે, ગુણીને તેમાં એકસાઠિયા બે ભાગને પ્રક્ષેપ કરવાથી ત્રણસો અડસઠ એકસઠ ભાગે ૩૬૮ થાય છે આ ત્રીજા મંડળમાં પરિધિનું પરિમાણ જે ત્રણ લાખ અઢારહજાર બસો અગણ્યાસી ૩૧૯૨૭૯ થાય છે તેને ૩૬૮ થી ગુણવાથી અગ્યાર કરોડ એકેતેર લાખ છવ્વીસ હજાર છસે તેર ૧૧૭૧૧૨૬૭ર થાય છે. આને એકસાઠથી ગુણીને ૩૬૬૦ થી ભાગવથી બત્રીસ હજાર ને એક ૩૨૦૦૧ આવે છે ત્રણહજાર બાર ૩૦૧૨ શેષ વધે છે. તેને સાઠમાં ભાગ લાવવા માટે એકઠથી ભાગવાથી સાડિયા ઓગણપચાસ $૬ એક સાઠના તેવીસ ચૂર્ણિકા ભાગ લબ્ધ થાય છે,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy