SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. ५ मुहूर्तगतिनिरूपणम् ५७ प्राप्तता परिमाणात् पंचाशीतिर्योजनानि नत्र षष्ठिभागा योजनस्य एकस्य पष्टिभागस्य सम्ब न्धिनः षष्टिभागाः इत्येवं राशौ शोधिते एतत् परिमाणमुपपद्यते एतच्च पूर्वे कथितं तथाप्यत्र प्रस्तुत मण्डलस्योत्तरायण गतमण्डलानामवधिभूतत्वेनान्यमण्डल करणनिरपेक्षतया करणान्तरं कृतमिति । इदं च सर्वाभ्यन्तरानन्तरमण्डलात् पूर्वानुपूर्व्या गुणितं त्र्यशीत्यधिकशत-' तमं भवति प्रतिमण्डलं चाहोरात्रगणनात् अहोरात्रोपि व्यशीत्यधिकशततमः तेनायं दक्षिणायस्य चरमो दिवस इत्यावेदयितुमाह- 'एसणं पढये छम्मासे इत्यादि 'एस णं पढमे छम्मा से एषः खलु प्रथमः षण्मासः एषो दक्षिणायनसम्बन्धि व्यशीधिकशतदिवसरूपो राशि: प्रथमषण्मासः अयनरूपः कालविशेषः पटू संख्यका मासाः पिंडीभूता यत्र स षण्मास इति ।' 'एस णं पढमस्स छम्मासस्स पज्जवसाणे' एतत् खलु प्रथमस्य पण्मासस्य दक्षिणायनलक्षणस्य पर्यवसानम् ' से सुरिए' अथ सर्वत्राह्यमंडलचारानन्तरं सूर्य: 'दोच्चे छम्मासे अयमाणे ' करण होता है । इस प्रकार इस मंडल में दृष्टिपथप्राप्तता का यथोक्त परिमाण होता है । यद्यपि उपान्त्य मंडल के दृष्टिपथप्राप्तता परिमाण से पिचासी योजन एवं एक योजन के साठिया नव भाग एकसाठ के साठवां भाग इस प्रकार राशि को शोधित करने पर यह प्रमाण प्राप्त होजाता है यह पहले कहा गया है तो भी यहां प्रस्तुत मंडल के उत्तरायणगत मंडल की अवधिभूत होने से अन्य मंडल करण की निरपेक्षा होनेसे करणान्तर किया है । यह सर्वाभ्यन्तरं मंडल से पूर्व्यानुपूर्वी से गुणित करने पर एकसो तिरासी होता है। प्रति मंडल का अहोरात्र की गणना से अहोरात्र भी एकसो तिरासी होजाता है। यह दक्षिणायन का अन्तिम दिवस है यह दिखलाने के लिए कहते हैं- 'एसणं पढमे छम्मासे' यह प्रथम छह मास अर्थात् यह दक्षिणायन संबंधि एकसो तीरासी दिवसरूप राशि पहला छ मास अयनरूप काल विशेष छमास का समूह षट्मास । 'एस णं पढमस्स छम्मासस्स पजवसाणे' यह पहला छ मास दक्षिणायन लक्षण પ્રાપ્તતાનુ યથાક્ત પરિમાણુ થઈ જાય છે. યદ્યપિ ઉપાંત્ય મંડળના દૃષ્ટિપથ પ્રાપ્તતા પરિમાણુથી પંચાસી ચેાજન અને એક ચેાજનના સાઠિયા નવ ભાગ એકસાઠના સાઈડમા ભાગ આ રીતે રાશીને શાધિત કરવાથી આ પ્રમાણુ મળી જાય છે. આ પહેલાં કહેવાઈ ગયેલ છે તા પણુ અહીંયાં પ્રસ્તુત મંડળના ઉત્તરાયણ ગતમંડળની અવધિભૂત હોવાથી અન્યમ ડળકરણની નિરપેક્ષા ડાવાથી કરણાન્તર કહેલ છે, આ સર્વોયન્તર મડળથી પૂર્વાનુપૂર્વિથી ગુણુવાથી એક ત્ર્યાસી થાય છે. દરેક મંડળના અહેરાત્ર ગણવાથી અહેારાત્ર પણ એકસે ત્ર્યાશીતમ થાય છે. આ દક્ષિણાયનના છેલ્લા દિવસ છે તે મતાવવા भाटे ४ थे- 'एसणं पढने छम्मासे' मा पडद्या छभास अर्थात् भा दक्षिणायन संबंधी એકસે ત્યાસી, દિવસ રૂપરાશિ પહેલા છ માસ અયનરૂપ કાળવિશેષ છ માસના સમૂહ षट्मास छे. 'एसणं पढमस्स छम्मासस्स पज्जवसाणे' मा पहेला भास दृक्षियानना ज०
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy