SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ - जमीपप्रातिसूल 'तयाणं इहगयस्स मणुसस्स' तदा इह गवायां भरतक्षेत्र सम्बन्धिनां मनुष्याणाम्, 'एगतीसाए जोयणसहस्सेहि' एकत्रिंशता योजनसहस्रैः 'अनुहिय एगतीसेहिं जोयणराहरसेहि' अष्टमिरेकत्रिंशता योजनशतैः एकत्रिंशदधिकाष्टयोजनशरित्यर्थः 'तीरााए य सद्विभाएहि जोयणस्स' त्रिंशताचैकपष्ठि मागै योजनस्य 'सरिए चक्खुफासं हव्वमागच्छइ' सूर्यः चक्षुः स्पर्श दृष्टिपथप्राप्तता हवं शघ्रमागच्छति तद्यथा एतस्मिन् मण्डले सूर्य चारं चरति सति दिनं द्वादशमुहूर्तप्रमाणकम् भवति दिनस्य चार्धभागेन यावत्प्रमाणक क्षेत्रं व्याप्यते तावतिस्थिवे उदयमानः सूर्यः समुपलभ्यते द्वादशमुहूर्तानां चा पट्मुहूर्ताः ततो यदस्मिन् मण्डले मुहूर्तगतिप्रमाणं पंचयोजनसहस्राणि त्रीणिशतानि पंचोत्तराणि पंचदश च पष्ठिभागा योजनस्य ५३०५१५ तत् पभिर्गुण्यते दिवसार्द्धगुणिताया एव मुहूर्तगते दृष्टिपथप्राप्ततापरणत्वात् ततो यथोक्तमेवात्र मण्डले दृष्टिपथप्राप्तना परिमाणं भवतीति । यद्यपि उपान्त्यमंडलदृष्टिपथदेने पर इसमंडल में यथोक्त मुहूर्त-परिमाण लब्ध हो जाता है, 'तयाणं इहगयस्स मणुसस्स' तब इस भरतक्षेत्र गत मनुष्यों के 'एगतीसाए जोयणसहस्सेहि इकतीस हजार योजन 'अहिय एगतीसेहिं जोयणसएहि' आठसो इकतीस योजन 'तीसाए य सहिभाएहिं जोयणस्स' एक योजन के साठिया तीस भागसे 'मूरिए' सूर्य 'चक्खुप्फासं हव्वमागच्छइ' शीघही दृष्टिगोचर होता है। वह इस प्रकार से है इस मंडल में सूर्य गतिकरता है तब बारह मुहूर्त का दिवस होता है। दिनके आधे भाग से जितने प्रमाण के क्षेत्र में व्याप्त होता है, उतनी स्थितिसे उदयमानसूर्य मिलता है। बारह मुहूंत का आधा छ मुहूर्त होता है। तब जो इस अंडल में मुहूर्त गति का प्रमाण पांच हजार तीनसो पांच तथा एक योजन के साठिया पंद्रहवां भाग ५३०५ १. होता है। उसको छ से गुणा करना दिवस के आधे का गुणा करने से ही मुहूर्त गति का दृष्टिपथप्राप्तता' પહેલાં કહેલ યુક્તિ પ્રમાણે સાઈઠની સંખ્યાથી ભાગવાથી આ મંડળમાં યક્ત મુહૂર્ત परिभा प्रारत 25 तय छे. 'तयाणंतर इहगयस्स मणुसस्स' त्यारे मा भरतक्षेत्रमा रसा मनुष्याने 'एगतीसाए जोयणसहस्सेहि अनीस योरन 'अट्टहिय एगतीसेहिं जायणसएहिं से मेत्रीस यान 'तीसाए य सद्विभाएहिं जोयणस्स' मे यान Albul त्रीस माथी 'सूरिए' सूर्य 'चक्खुम्फास्सं हव्यमागच्छई' तुरत हटगाय२ थाय छे. ते આ પ્રમાણે થાય છે. આ મંડળમાં સૂર્ય ગતિ કરે છે, ત્યારે દિવસનું પ્રમાણ માર મુહૂર્તનું હોય છે. દિવસના અર્ધા ભાગથી જેટલા પ્રમાણ ક્ષેત્રમાં વ્યાપ્ત થાય છે, એટલી સ્થિતિથી ઉદયમાન સુર્ય મળે છે. બાર મુહૂર્તના અરધા છ મુહૂર્ત થાય છે. ત્યારે જે આ મંડળમાં મુહૂર્ત ગતિનું પ્રમાણ પાંચ હજાર ત્રણસે પાંચ તથા એક એજનના સાઠિયા પંદર ભાગ ૫૩૦૫૫ થાય છે. તેને છથી ગુવા દિવસના અને ગુણાકાર કરવાથી જ મુહૂર્તગતિનું દષ્ટિપથ પ્રાપ્તતાકરણ થઈ જાય છે. આ રીતે આ મંડળમાં દષ્ટિપથ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy