SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४१ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. ५ मुहूर्तगति निरूपणम् नस्य षष्ठिभागं चैकषष्ठिधा छि वा षष्ठया चूर्णिकाभागैः सूर्यः चक्षुः स्पर्शे शीघ्रमागच्छति, ar प्रविशन सूर्यो द्वितीये अहोरात्रे वाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति । यदा खलु भदन्त ! सूर्यो बाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियन्तं क्षेत्रं गच्छति, गौतम ! पंच पंव योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि एको नचत्वारिंशत् च षष्ठिभागान योजनस्यैकैकेन मुहूर्त्तेन गच्छति, तदा खलु इहगतस्यमनुष्यस्य एकाधिकै द्वात्रिंशता योजनसह सैरे कोनपंचाशत् च षष्ठिभागे यजनस्य पष्ठिभागमेकपुष्टिधा छित्वा त्रयोविंशत्या चूर्णिकाभागैः सूर्यः चक्षुः स्पर्श शीघ्रमागच्छतीति एवं खल्वेतेनोपायेन प्रविशन् सूर्यस्तदनन्तरात्मंडलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् अष्टादशाष्टादशपष्ठि मागान योजनस्येकैकस्मिन् मंडले मुहूर्त्तगतिं निवर्द्धयन् निवर्द्धयन् सातिरेकाणिपञ्चाशीति योजनानि पुरुषच्छायामभिवर्द्धयन् अभिवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, एषः खलु द्वितीयः पण्मासः एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् एषः खल आदित्यः संवत्सरः एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानं प्रज्ञप्तम् ॥ ०५ ॥ टीका- 'जया णं भंते सूरिए' यदा यस्मिन्काले खलु भदन्त सूर्य आदित्यः 'सव्वम्भंवरं मंडलं' सर्वाभ्यन्तरं सर्वमण्डला पेक्षया आभ्यन्तरं मंडलम् 'उवसंक्रमित्ता चारं चरई' उपसंक्रम्य संप्राप्य चारं गतिंचरति करोति 'तयाणं' तदा तस्मिन्काले खल 'एगमेगेणं महत्तेणं' एकैकेन मुहूर्तेन प्रतिमुहूर्त्तमित्यर्थः, 'केवइयं खेत्तं गच्छ ' कियत् कियत् प्रमाणकं क्षेत्रम् गच्छतीति प्रश्नः, भगवानाह - 'गोयमे' त्यादि, 'गोयमा' हे गौतम ! 'पंच पंच जोयणसहस्सा' पंच पंच योजनसहस्राणि 'दोणिय एगावन्ने जोयणसए' द्वे चैकपञ्चाशत् योजनशते एक सातवें मुहूर्त गतिद्वार का वर्णन 'जयाणं भंते! सूरिए सव्वमंतरं मंडल - इत्यादि' टिकार्थ- गौतमने इस सूत्र द्वारा ऐसा पूछा है - 'जयाणं भंते ! सूरिए सव्व - मंतरं मंडल' हे भदन्त ! जब सूर्य सर्वाभ्यन्तर- सब मण्डल की अपेक्षा आभ्यन्तर मण्डलपर 'उवसंकमित्ता चारं चरह' आकर के अपनी गति करता है 'तयाणं' तब वह 'एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छन्' एक एक मुहूर्त्त में कितने क्षेत्र तक जाता है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! पंच पंच जोयणसहस्साई સાતમા મુહૂત્ત ગતિ દ્વારનું વર્ણન. 'जाणं अंते ! सूरिए सव्वमंतर मंडल' इत्यादि टीठार्थ गौतमस्वाभी थे या सूत्र वडे या भतनो अश्न ये छे- 'जयाणं भंते । सूरिए सव्वमंतर मंडलं' हे लत! क्यारे सूर्य सर्वाल्यन्तर सर्व भउजनी अपेक्षाये माल्यौं तर भने 'उवसंकमित्ता चारं चरई' आप्त प्ररीने गति अरे छे, 'तयाणं' मे समये 'एग - मेगेणं मुहुत्ते ४-४ भुहूर्त'भां 'केवइयं खेत्तं गच्छ ठेटला प्रभाणुवाणा क्षेत्रमां गति रे छे ? गौतभस्वाभीना या प्रश्नना उत्तरभां अनुश्री उडे हे - 'गोयमा ! हे गौतम ! -पंच जोयणसहस्साइ" पांय पांथ डलर योजन 'दोणिय एगावण्णे जोयणसए' मो ज० ६
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy