SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्ति पंचाशदधिक योजनशतद्वयमित्यर्थः, पञ्च पञ्च योजनसहस्राणि द्वे शते एक पञ्चाशदधिक एकोनत्रिंशत् भागान पष्ठिभागस्य प्रतिमुहर्त गच्छतीति । 'एगूणतीसं च सद्विभाए जोयण. स्त एकोनत्रिंशतं पप्ठिभागान् योजनस्य 'एगमेगेण मुहुत्तेणं गच्छई' एकैकेन मुहून प्रतिमुहूर्त्तमित्यर्थः, गच्छति चारं चरतीति । अथ कथमेतावत् प्रमाणं भवतीति चेदत्रोच्यते अत्र खलु सर्वमपि मण्डलमेकेनाहोरात्रेण सूर्यद्वयाभ्यां परिसमाप्तं क्रियते प्रतिसूर्यमहोरात्रस्य गणनायां वस्तुतो द्वावेवाहोरात्रौ भवतः द्वयोरपि अहोरात्रयो मध्ये पष्टिमुहूर्ता भवन्ति तयो मण्डलपरिक्षेपस्य पष्ठिसंख्यया भागे कृते (हृते) सति यल्लब्धं भवति तदेव मुहर्त तिप्रमाणम् तद्यथा-सर्वाभ्यन्तरसूर्यमण्डलस्य परिक्षेपः (परिरयः) त्रीणि लक्षाणि पंचदश सहस्राणि एकोननवत्यधिकानि योजनानाम् ३१५०८९ भवति, एतासां संख्यानां पष्टिसंख्या मागे दत्ते सति शेपं लब्धं भवति ५२५१: प्रमाणमिति । 'तया णं इह गयस्स मणुसहस' तदा खलु इगतस्य मनुष्यस्य यत्तदो नित्य सम्बन्ध इति नियमात् यत्तच्छन्दो भवति अवश्यमेव यत् शब्दस्य सम्बन्धः ततश्च यदा सूर्य एकेन मुहूर्तेन एतावत् ५२५१: प्रमाणकं गच्छति तदा सर्वाभ्यन्तरमण्डल. दोणि य एगावण्णे जोयणसए एगूणतीसं च सहिभाए जोयणस्स' हे गौतम! एक सूर्य एक मुहूर्त में ५२५१२० योजन प्रमाण क्षेत्र तक गमन करता है। सूर्य के प्रतिमुहूर्त में इतने प्रमाणवाले क्षेत्र मे गमन करने का यह प्रमाण कैसे साबित होता है ? तो इसका समाधान ऐसा है कि एक अहोरात में समस्त मण्डल दो सूर्यों द्वारा समाप्त किया जाता है वस्तुतः प्रति सूर्यके अहोरात की गणना में दो ही अहोरात होते हैं । दो अहोरात के मध्य में ६० मुहूर्त होते हैं। मंडलपरिक्षेपका जो प्रमाण है उसमें ६० की संख्या का भागदेने पर जो लब्ध आता है वही एक मुहूर्त में गतिका प्रमाण कहा गया है-जैसे सर्वाभ्यन्तर सूर्य मण्डलका परिक्षेर प्रमाण ३ लाख १५ हजार ८९ योजन का है इसमें ६० का भाग देने पर ५२५१ योजन का हिसाब निकल आता है 'तयाणं इहએકાવન જન અર્થાત્ પાંચ હજાર બસે એકાવન અને સાઠિયા ઓગણત્રીસ ભાગ) ६२४ मुतमा लय छे. 'एगूणतीसंच सद्विभाए जोयणस' से योजना या योश्रीसी मा 'एगमेगेणं मुहुत्तणं गच्छई' से मुश्तमा अर्थात प्रत्ये: भुतभा जय छे. આ પ્રમાણે કેવી રીતે થાય છે? તે બતાવે છે. અહીંયાં સંપૂર્ણ મંડળ એક રાત્રિ દિવસમાં સમાપ્ત કરવામાં આવે છે. દરેક સૂર્યના અહેરાત્રની ગણનામાં વાસ્તવિક બે અહોરાત્ર જ થઈ જાય છે. બે અહોરાત્રમાં ૬૦ સાઠ મુહુર્ત થાય છે પછી મંડળ પરિક્ષેપને ૬૦ સાડની સંખ્યાથી ભાગાકાર કરવાથી જે આવે છે એજ મુહૂર્ત ગતિનું પ્રમાણ છે. તે આ રીતે સમજવું-સર્વાત્યંતર સૂર્યમંડળને પરિક્ષેપ (પરિરય) ૩૧૫૦૮૯ ત્રણ લાખ પંદર હજાર નેવાસી થાય છે. તે સંખ્યાને સાઠથી ભાગવાસ્થય જે આવે છે.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy