SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५८ जम्बूद्वीपप्रज्ञप्तिसूत्र श्यन्ते रागद्वेपादिकाः संसारण भावा या सा मिथिला तस्यां नमाम् 'मणिभद्दे चेइए मणिभद्रनामकचेत्ये-यन्तरायटले "हूर्ण समणाणं वहूर्ण समणीणं' बहूनाम्-अनेकेषां श्रमणानां तथा बहीनां श्रमणीनाम् 'यहूर्ण सातयाणं वहूर्ग सावियाण' बहूनामनेकैपां श्रावहाणां सर्वज्ञवाक्यश्रोत गृहस्थानाम् बहीना मनेसासी श्राविकाणाम् 'पण देवाणं वहण देवीणं' बहूनामनेकेषां देवानां शक्रादीनां यहीनां देगीनां च 'मज्झगए' मध्यातः एतेषांमध्ये समुपविष्टः नतु एकान्ते-एकस्य-एकव्यक्ति विशेषस्य पुरतः 'एव माइक्खई' एवम्पूर्ववणितानुसारेणाख्याति प्रथमतो वाक्य (वाच्य) मात्र कथनेन एवं भासई' एवं भापते विशेषवचनकथनतः ‘एवं पण्णवेइ' एवं यथोक्तप्रकारेण प्रज्ञापयति व्यक्तपर्यायवनतः ‘एवं परूवेइ' एवं प्ररूपयति हेतु दृष्टान्तप्रदर्शनद्वारेण । सम्प्रति-आख्येयस्य वस्तुतोऽभिधानमाह-'जंबुद्दीन' इत्यादि, 'जंबुद्दीव मत्तीणामत्ति अजो' हे आर्य ! सुधर्मस्वामिनः सम्बोधनं जम्बूस्वामिनं प्रति हे आर्य ! एतस्य शास्त्रस्य के निरूपक होते हैं। अतः श्रमण परित्यक्त वाय आभ्यन्तर परिग्रह वाले-ऐसे सकल पदार्थावबोधक केवल ज्ञान सहिन भगवान महावीर ने संसार में परिभ्र. मण के कारणभूत रागद्वेषादिक विभाव भावों को नष्ट करने की साधनभूत होने से सार्थक नामवाली मिथिला नगरी में जहां मणिभद्र नामका व्यन्तरायतन था वहां 'बहूणं समणाणं बहणं समणीणं, बहूर्ण सावयाणं, बहूणं सावियाणं, बहूणं देवाणं, बहूणं देवीणं मझगए' अनेक श्रमणजनों के अनेक अमणियो के, अनेक श्रावकों के, अनेक श्राविकाओं के, अनेक देवों के एवं अनेक देवियों के घीच में बैठकर 'एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं पख्वेइ' इस पूर्वोक्त प्रकार से प्रतिपादन किया है जुदे २रूप में अच्छी तरह से समझाया हैं एवं हेतु दृष्टान्त आदि द्वारा अपने कथन का समर्थन किया है, 'जंबुद्दीव पणती णामत्ति अज्जो' हे आर्य-'यह-जम्बू स्वामी के प्रति सुधर्मस्वामी का संबोधनवाक्य है' આભ્યન્તર પરિગ્રહવાળા–સકળ પદાર્થોવબેધક કેવળજ્ઞાન સહિત ભગવાન મહાવીરે સંસા૨માં પરિભ્રમણના કારણભૂત રાગદ્વેષાદિક વિભાવ ભાવેનો નાશ કરવાના સાધનબૂત હોવાથી સાર્થક નામવાળી મિથિલાનગરીમાં જ્યાં મણિભદ્ર નામનું ચન્તરાયતન હતું ત્યાં “વહૂor समणाणं, वहणं समणीणं, वहूर्ण सावयाणं, वहूर्ण सावियाणं, वहूणं देवाणं, बहूणं देवीणं मझगए' मन अमरनानी, मने श्रमणमानी, अने श्रापानी मन श्रापिसानी भने देवानी तथा भने वियानी क्यमा मेसीन 'एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ एवं परूवेइ' मा पूर्वात प्रथी हे छे-सामान्य ३५था प्रतिपाहन ध्यु छ, વિશેષ રૂપથી પ્રતિપાદન કર્યું છે, ભિન્ન ભિન્ન સ્વરૂપે સારી પેઠે સમજાવ્યું છે અને હેતુ दृष्टांत माहि द्वारा पोताना ४थननु समय न ज्यु छ, 'जंवूहीवपण्णत्ती णामत्ति अज्जो' જબૂસ્વામીને ઉદ્દેશીને કરેલું સુધર્મવામીનું સંબોધન વાકય છે કે આ જમ્બુદ્વીપ પ્રાપ્તિ "
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy