SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३४ जम्बूद्वीपइतिनामकरणकारणनिरूपणमे ५४९ नाम जम्बूद्वीप प्रज्ञप्तिरिति, इत्थं तत् नामकं पष्ठोपाङ्गमित्यर्थः अथवा आरात्-सर्वपापाद् दुई यात इति आर्य:-श्रीवर्द्धमानस्वामी, अतएव सर्वसानद्यवर्जकत्वेन "सावधं निरर्थक तुच्छाथः च न ब्रूगादिति वचननामाण्येन महावीरस्वामिनो वचनस्य प्रामाण्यमावेरितमिति । 'अज्झयणे' अध्ययने-अकृत जम्बूद्वीपप्रज्ञसिनामके स्वतन्त्राध्ययने नतु शस्त्रपरिज्ञावत् श्रुतस्कन्धाधन्तर्गते 'अटुं च' अर्थच प्रतिपाद्यं विषयम् 'हेउं च' हेतुंनिमित्तं च 'पसिणं' प्रश्नश्च 'कारणं च' कारणञ्च 'बागरणं च' व्या रणं-पदार्थप्रतिपादनं च 'भुजो भूजो' भूयो भूयः विस्मरणशीलश्रोतुरनुग्रहार्थं पुनः पुनरपि प्रकाशनेन, अथना प्रतिवस्तुनामार्थादि प्रकाशनेन 'उवदंसेइ' उपदर्शयति । एतावता गुरुपारतन्त्र्यं कथितम् । तत्रार्थ जम्बूद्वीपादिपदानामन्वर्थः स यथा-'से केणटेणं भंते ! एवं बुच्चा जंबूद्दीवे दीवे ! गोयमा ! 'जंबुद्दीवेणं दीवे तत्थ कि यह जम्बूद्वीप प्रज्ञसि नामका शास्त्र है और यह छठा उपाङ्ग है, अथवा-आर्य शब्द की व्युत्पत्ति इस प्रकार से है-जो सर्व पापों से दूर हो जाते हैं वे आर्य हैं ऐसे आयश्री वर्धमान स्वामी हैं अतएव-तर्वसावध के वर्जक होने के कारण 'सावयं निरर्थकं तुच्छार्थकं च न बूयात) सावध, निरर्थक और तुच्छार्थक वचन नहीं बोलना चाहिये, इस वचन प्रामाण्य से महावीर स्वामी के वचन में प्रमाणता का कथन किया गया है उन्हें ने 'अज्झयणे अहं च हेउं च पलिणं च कारणं च वागरणं च भुज्जो २ उवदंसह त्तिवेमि' इस प्रकृत जम्बूद्वीपप्रज्ञासि नामके स्वतन्त्र अध्ययन में,शस्त्र परिज्ञादि की तरह श्रुतस्कन्ध आदि के अन्तर्गत अध्ययन में नहीं,अर्थकोप्रतिपाद्यविषय को, हेतु को, हेतु निमित्त को, प्रश्न को, कारण को, व्याकरण कोपदार्थप्रतिपादन को, बार २ विस्मरण शील श्रीना के अनुग्रह के लिये पुनः पुनः प्रकाशन द्वारा अथवा प्रतिवस्तु के नामार्थ प्रज्ञाशन द्वारा दिखलाया हैं, एतावता गुरु पारतन्ध कहा गया है, जम्बूदीप आदि पदों का जो अन्वर्थ है वह अर्थ है और वह इस प्रकार से यहां प्रकट किया गया है-'से केणटेणं भंते ! एवं वुच्चइ નામનું શાસ્ત્ર છે અને આ છઠું ઉપાંગ છે, અથવા-આર્ય શબ્દની વ્યુત્પત્તિ આ પ્રમાણે છે या सर्व पापेथी भुत थ य छ साथी-ससाना डावना रणे सावध निरर्थकं तुच्छार्थकं च न ब्रूयात्' सापा, निरय ४, भने तुर॥४ पयन मास मे, આ વચન પ્રામાણ્યથી મહાવીરસ્વામીના વચનમાં પ્રમાણુતાનું કથન કરવામાં આવ્યું છે. तमाश्रीले 'अज्झयणे अद्रं च हेव पसिणं च कारणं च वागरणं च भुज्जोर उवदंसेइ त्ति વે િઆ પ્રકૃતિ જમ્બુદ્વીપ પ્રજ્ઞપ્તિ નામના સ્વતંત્ર અધ્યયનમાં, શસ્ત્રપરિણાદિની જેમ શ્રુતસ્કન્ય આદિના અન્તર્ગત અધ્યયનમાં નહીં, અર્થને-પ્રતિપાઘ વિષયને-હેતુને, હતુનિમિત, પ્રશનને, વ્યાકરણને-પદાર્થપ્રતિપાદનને, વારંવાર વિસ્મરણશીલ તાના અનુગ્રહ માટે પુનઃ પુનઃ પ્રકાશન દ્વારા અથવા નિવસ્તુના નામાર્થ પ્રકાશન દ્વારા બતાવ્યું છે, જે 'एतावता गुरुपारतन्त्र्य' ४३पामा मान्छे , स्मूदी५ म्याति पहाना - 2
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy