SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३४ जम्बूद्वीपइतिनामकरणकारणनिरूपणम् ५४७ द्वीपो जम्बूद्वीप इति, तथा 'अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासए णामधेज्जे पन्न जण्णकयाइ णापी ण कयाइ णत्थि, ण कयाइ ण भविस्सइ जाव णिच्चेत्ति' अथोत्तरं च खलु गौतम ! जम्बूद्वीपस्य शाश्वतं नामधेयं प्रज्ञप्तम्, यत् न कदापि नासीत् न कदापि न भवति न कदापि न भविष्यति किन्तु अभूत्, भवति, भविष्यति च, ध्रुवो नियतोऽवस्थितोऽव्ययो नित्य इति, एतस्मादपि कारणादेतस्य जम्बूद्वीप इति नाम भवतीति । ___ सम्प्रति प्रस्तुततीर्थद्वादशांगी रचयिता सुधर्मस्वामी स्वस्मिन् महत्वाभिमान परिजिहीषु: प्रकृतप्रकरणस्य नागधेयपूर्वक मुपसंहारवाक्यमाह-'तएण' इत्यादि, 'तएणं से समणे भगवं महावीरे' शाश्वतत्वाशाश्वतत्वनामकत्वाद सदरूपोऽयं जम्बूद्वीपरूपो भावः सत्पदार्थस्या पलापं न कुर्वन्ति यथावस्थितपदार्थस्वरूपनिरूपकत्वात्तस्य, ततः खलु श्रमणो भगवान् महावीरः तत्र श्रमण:-परित्यक्तबामाभ्यन्तराग्रणिः सकलपदार्थावबोधककेवलज्ञान सहितो महावीरो वर्द्धमानस्वामी, "मिहिलाए गयरीए' मिथिलायां नगर्याम, तत्र मथ्यन्ते-विनाद्वीप का नाम जम्बूद्वीप ऐसा हुआ है 'अदुत्तरं च णं गोयमा ! जंबुद्दीवरूस सांसए णामधेज्जे पण्णत्ते' अथवा हे गौतम ! जंबूद्वीपका 'जंबूद्वीप ऐसा नाम शाश्वत है, 'जण्ण कयाइ णासी ण कयाइ त्थि ण कयाइ ण भविस्सइ जाव णिच्चेत्ति' यह इसका नाम पहिले नहीं था ऐसा नहीं है पहिले भी इसका नाम 'यही था, अब भी इसका यही नाम है, और आगे भी इसका यही नाम रहेगा, क्योंकि यह द्वीप 'ध्रुव है, नियत है, अवस्थित है, अव्यय है और नित्य है।' - ___ 'तएणं से समणे भगवं महावीरे मिहिलाए गयरीए माणिभद्देचेइए' अब प्रस्तुत तीर्थद्वादशाङ्गी रचयिता सुधर्मस्वामी अपने में महत्व का अभिमान छोडने की इच्छा वाले बने हुए प्रकृत प्रकरण का नामोल्लेख पूर्वक उपसंहार करते है-यहबुद्धीप शाश्वन और अशाश्वत धर्मोपेत होने से सत्पदार्थरूप है ज्ञानीजन सत्पदार्थका अपलाप नहीं करते हैं । क्यों कि यथावस्थित पदार्थ के स्वरूप छ. 'अदुत्तरं च णं गोयमा ! जंबुद्दीवस सासए णामधेज्जे पण्णत्ते' मथप गौतम ! मूदीनु' दीप' मे नाम शावत छ, 'जण्ण कयाइ णासी ण कयाइ णत्थि ण कयाइ ण भविस्सइ जाव णिच्चेत्ति' मा मेनु नाम पता न तु मे नथी, पडेल पy એનું નામ આ જ હતું, આજે પણ તેનું એજ નામ છે અને ભવિષ્યમાં આજ નામ રહેશે, કારણ કે આ દ્વીપ ધ્રુવ છે, નિયત છે, અવસ્થિત છે, અવ્યય છે તેમજ નિત્ય છે. ___'तएणं से .समणे भगवं महावीरे मिहिलाए णयरीए माणिभदे चेइए' ३ प्रस्तुत તીર્થદ્વાદશાંગી રચયિતા સુધર્માસ્વામી પિતાનામાં મહત્વનું અભિમાન ત્યાગવાની ઈચ્છાવાળા બનેલાં પ્રકૃતિ પ્રકરણ નામોલલેખપૂર્વક ઉપસંહાર કરે છે-આ જંબૂદ્વીપ શાશ્વત અને અશાશ્વત ધર્મોપેત હોવાથી સત્પદાર્થરૂપ છે જ્ઞાનીજન સત્પદાર્થને અ૫લાપ કરતાં નથી કારણ કે યથાવસ્થિત પદાર્થના સ્વરૂપના નિરૂપક હોય છે. આથી શ્રમણ પરિત્યા બાદ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy