SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. ५ मुहूर्तगति निरूपणम् ફેહ पायेन क्रमेण 'पविसमा णे सूरिए' प्रविशन् सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् मंडलात् : ' तयानंतरं मंडळ' संकममाणे संकप्रमाणे' तदनन्तरं मण्डलम् एकस्मात् मंडलात् तदपरं मण्डलम् गच्छन् गच्छन् सूर्यः, 'पंच पंच जोयणाई पणतीसंच एगसद्विभाए atra' पंच पंच योजनानि पंचत्रिंशच्चैकपष्ठिभागान् एकयोजनध्य 'एगमेगे मंडले' एकैकस्मिन् मंडले प्रतिमंडलम् 'विक्खंभबुद्धिं णिबुद्धेमाणे णिबुद्धेमाणे' विष्कं मबुद्धि निवर्द्ध निर्द्धयन नियन् परित्यजन्नित्यर्थः, 'अहारस अहारसजोयणाई परिश्यबुद्धिं पिबुट्टेमाणे विबुट्टेमाणे' अष्टादशाष्टादशोजनानि परिरयबुद्धिं परिधिबुद्धिं निवृद्वयन् विवृद्धयन् परित्यजन 'सव्वा अंतरं मंडल उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तर मण्डलमुपसंक्रम्य संप्राप्य स्वकीयं चारं गतिं चरति करोति इति । गतमायादि वृद्धिद्वारम् । अनेनैवप्रकारेण द्वयोः सूर्ययोः परस्परमबाधाद्वारम् अभ्यन्तरबाह्यमंडलादिषु क्रमशो ज्ञातव्यमिति ॥ सू० ४ ॥ सम्प्रति सप्तम मुहूर्त्तगतिद्वारं वर्णयितुं पंचमसूत्रमाह- 'जयाणं भंते ' इत्यादि मूलम् - जयाणं भंते ! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं as तयाणं एगमेगेण मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच पंच जोयणसहस्साइं दोण्णिय एगावण्णे जोयणसए एगूणतीसं च सट्टिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तयाणं इहगयस्स मणूपद्धति के अनुसार प्रवेश करता हुआ सूर्य तदन्तर मंडल से तदनन्तर पर जाता २. एक मंडल से दूसरे मण्डलवर संक्रमण करता २ 'पंच पंच जोयणाई पणतीसं च एगसडिभाए जोयणस्स एगमेगे मंडले विवखंभबुद्धि णिबुद्धेमाणे २१ पांच पांच योजन और एक एक मंडल में विष्कम्भ बुद्धि का परित्याग करता. २ 'अट्ठारस २ जोयणाएं परिरथबुद्धिं णिघुट्टेमाणे २' एवं १८-१८ योजन की परिक्षेप बुद्धिका परित्याग करता २ 'सव्यन्भंतरं मंडलं उवसंकमित्ता 'चारं चरइ' सर्वाभ्यन्तर मंडलपर पहुंच अपनी गतिकरता है || सू० ४ ॥ आयामादि वृद्धि हानिद्वार समाप्त મંડળથી તદ્દન તર મડળ પર જતા-જતા એક મંડળથી ઔજા મડળ પર સક્રમણ કરતા४२ते। ‘पंच पंच जोयणाइँ' पणतीस च एगसट्टिभाए जोयणस्स एगमेगे मंडले विक्खंभबुद्धिं णिबुद्धेमाणे २' यांच-पांच योजनाले ४- योन्जना ६१ भागीभांथी उप लाग प्रमाणु श४-४ भउसभां विठ्ठल मुद्धिना परित्याग उरतो-रते 'अट्ठारस २ जोयणाइ परिश्यबुद्धिं णिब्बुड्ढेमाणे २’तेभन १८ - १८ योजननी परिक्षेप युद्धिना परित्याग ४श्ता४२तो 'सव्वमंतर मंडलं उवसंकमित्ता चार चरइ' सर्वाल्यांतर भउस पर पहचान પેાતાની ગતિ કરે છે. ॥ સૂ૦ ૪૫ આયામા વૃદ્ધિ હાનિ દ્વાર સમાપ્ત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy