SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अबूद्वीपप्रतिरो च एगसहिभाए जोयण' पडू विंशतिथैकषष्ठिभागान् एकस्य योजनस्य 'आयामविखंभेणं आयामविष्कंभाभ्यां प्रज्ञा देयास्ताराभ्यां कवितम्, 'तिष्णि य जोयण पयसरस्साई! त्रीणि च योजनशतसहस्राणि लक्ष त्रयमित्यर्थः, 'अट्टाररा य सहस्साई अष्टादश च सहस्राणि 'दोणि य सत्ताणउए नोयणसए परिव लेवेणत्ति' द्वेव सप्तनयतियो नियने सानवत्यधिक द्वे योजनशतेइत्यर्थः परिक्षेपेण परिधिना प्रज्ञप्तं कथितं सर्ववायं द्वितीयं सूर्यमण्डलमिति । संप्रति तृतीयमंडलविषयक प्रश्नमाह-'पादितचेणमित्यादि 'वाहितचेणं भंते ! सूरमंडछे' पाबतृतीयम् अभ्यन्त रमण्डलात् सर्वतो वाह्य तृतीयं खलु भदन्त सूर्यमण्डलम् 'केवइयं पायाम. विक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते' कियदायामविष्कंभाभ्यां कियत्प्रमाण : दय॑विस्ताराभ्याम् कियता परिक्षेपेण कियत्प्रमाणकेन परिरयेण च प्रज्ञप्तं कथितमिति प्रश्ना, भगवानाद'गोयमेत्यादि, 'गोयमा' हे गौतम ! 'एग जोयणसयसहमत एक योजनशतमासम् कक्षकयोजन प्रमाणकमित्यर्थः, 'छच्च अडयाले जोयणसए' पट् चाष्टचत्वारिंशन योजनशतानि अष्टचत्वारिंशदधिकानि पइयोजनशतानीत्यर्थः, 'नावणं च एगसहिनाए जोयणस्स' द्वि पंचा शच्चैकपष्ठिभागान् योजनस्य 'आयामविक्खभेणं आयागविभाभ्यां सर्वचाय तृतीयं सूर्यमंडल प्रज्ञप्तम् उपपत्तिश्चात्य अनन्तरपूर्वमंडलात् पंचविंश देकपष्ठिभागाधिक द्वि पंचाशद् यौजनयियोजने भवतीति । 'तिष्णि य जोयणसयसहस्साई त्रीणि च योजनशतसहस्राणि लक्षत्रयाणीत्यर्थः, 'अद्वारस य सहस्साई' अप्टादश च सहस्राणि 'दोणिय अउणासीर जोयणसए' द्वे चैकोनाशीतियोजनशते एकोनाशीत्यधिक द्वे योजनशते इत्यर्थः परिक्खेयेणं' सर्ववाद्यं तृतीयं सूर्यमण्डलमुपयुक्तमाणक परिक्षेपेण परिक्षिप्तं प्रज्ञप्तम् __अत्र खलु पूर्वमंडल परिघेरण्टादशयोजनस्य शोधने कृते सति यथोक्तं तृतीयमर्यमंडस्य परिधिमानं भवतीति । शेपवाह्यसूर्यमण्डलानामायामादि प्रमाणमतिदेशेन कथयितुमाह-एवं खलु एएणमित्यादि, 'एवं खलु' एवमुपरोक्त कथितप्रकारेण खलु 'एएग उवाएणं' एोनो. हे गौतम ! सर्वबाह्य सूर्य सेअनन्तर जो द्वितीय सूर्यमण्डल हैं उसकाआयाम विष्कम्भ १ लाख ६ सौ ४८५० योजन का है. 'तिणि य जोयणसयसहस्साई दोणि य अऊणासीए जोयणसए परिक्खेवेणं' तथा इसका परिक्षेप प्रमाण ३लाख १८ हजार दो सौ-७० योजन का है. अब शेष वाह्य सूर्यमंडला केआयामादि के प्रमाण को अतिदेश वाक्य द्वारा प्रकट करने के लिये सूत्रकार एवं खलु एएणं उवाएणं पविसमाणे सूरिए' इस पूर्वोक्त कथित तना आयाम वि०४ १ सास से ४८५३ यो २३॥ छे. 'तिण्णि य जोयण सय. सहरसाई दोण्णि य अऊणासीए जोयणसए परिक्खेवेण' तेभर मानेप५ि प्रमाय 3 લાખ ૧૮ હજાર ૨ સે ૭૯ પેજન જેટલું છે. હવે શેષ બાા સૂર્યમંડળના આયા माहिना प्रमाणुन भतिश पाय दारा घट ४२१भाटे सूत्रा२ 'एवं खलु एएण उवाएणं पविसमाणे सूरिए' मा पूति थित पद्धति भुम प्रदेश ४२॥ सूर्य तनत२
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy