________________
नमूढीपप्रमतिले सरस सोयालीसाए जोयणसहस्सेहिं दोहि य तेवट्रेहिं जोयणसएहि एगबीसाए य जोगणस्त सद्विभागेहि सूरिए चक्खुफासं हव्वमागच्छह त्ति से मिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि सबभतराणंतरं मंडलं उबसंकमित्ता चारं चरइति । जयाणं भंते। सूरिए अभंतराणंतरं मंडलं उबसंकमित्ता चार चरइ तयाणं एगमेगेणं मुहत्तेगं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच पंच जोयणतहस्साई दोणि य एगावणे जोयणसए सीयालीसं च एगसहिभाए जोयणस्स एगग्नेगेण मुहत्तेणं गच्छइ तयाणं इहगयस मणुसस्स सीयालीसाए जोयणसहस्सेहिं एगूणालीए जोयणसए सत्तावपणाए य सहिभागेहि जोयणस्ल सद्विभागं च एगसद्विधा छेत्ता एगूणवीसाए चुणियाभागेहि सूरिए चरायुप्फासं हव्वसागच्छइ, से मिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभंतरं मंडलं उवसंकमित्ता चारं चरइ ! जयाणं भंते ! सूरिए अभंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ, गोयमा! पंच पंच जोयणसहस्लाइं दोणि य वावणे जोयणलए पंच व सटिभाए जोपणस एगमेगेणं मुहुत्तेणं गच्छइ तयाणं इहगयस्त मणूसस्त सीयालीलाए जोधणसहस्सेहिं छण्णउइए जोयणेहि तेत्तीसाए सटिशागेहि जोयणल्स सहिमागं च एगसद्विधा छेत्ता दोहिं चुणियामागेहिं सूरिए चक्षुफासं हव्यापागच्छइ, एवं खल्लु एएणं उवाएणं णिखममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संक्रममाणे अटारस अट्ठारस सट्रिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई अभिवुड्डेमाणे अभिवुवुडमाणे चुलसीई चुलसीइं सयाइं जोयणाइ पुरिलच्छायं गिबुद्धेमाणे णिबुद्धेसाणे सव्वबाहिरंमंडलं उवसंकभित्ता चारं चरइ, जयाणं भंते ! सूरिए सव्ववाहिरमंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छद, गोयमा ! पंच पंच जोयणसहस्साई तिणि य पंचुत्तरे जोयण