SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका का-सप्तमवक्षस्कारा सू. ३२ चन्द्रसूर्यादीनामल्पबहुत्वनिरूपणम्: ५२१ सर्वे इमे चन्द्रमाः स्तोका:-अल्पीयांसः 'णक्खत्ता संखेज्जगुणा' नक्षमाणि संख्येयगुणानिचन्द्रसूर्यापेक्षया नक्षत्राणि संख्येयगुणाधिकानि भवन्ति, चन्द्रसूर्यापेक्षया नक्षत्राणा मष्टाविशति गुणाधिकत्वादिति । 'गहा संखेजगुणा' ग्रहाः संख्येयगुणाः नक्षत्रापेक्षया ग्रहा-भौमादयः संख्येयगुणाधिका भवन्ति, सातिरेक त्रिगुणाधिकत्वात् 'तारारूवा संखेज्जगुणा' तारारूपा संखेज्जगुणाधिकानि भवन्ति, ताराणां प्रभूतकोटाकोटी गुणत्वादिति, व्याख्यातं षोडशमल्पबहुत्वद्वारम् तेन संपूर्ण संग्रहणीगाथाद्वयं व्याख्यातमिति ॥ सम्प्रति जम्बूद्वीपे जघन्योत्कर्षाभ्यां तीर्थंकरादीन संख्यया ज्ञातुं प्रश्नयमाह-'जंबुद्दीवे णं भंते' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीप मध्य जम्बूद्वीपे इत्यर्थः 'जहण्णपए वा उक्कोसपए वा' जघन्यपदे-सर्वस्तोकस्थाने वा, उत्कृष्टपदे-सर्वोत्कृष्टस्थाने वा 'केवइया तित्थयरा' कियन्त:-कियत्संख्यकाः तीर्थङ्कराः 'सव्वग्गेणं पन्नत्ते' सर्वाग्रेण-सर्व संकलनया केवलिदृष्टमात्रया इत्यथैः प्रज्ञता:-कथिताः जम्बूप्रतिसमुद्र में चन्द्र और सूर्य समान संख्यावाले हैं। तथा शेषग्रहादिकों से ये सब चन्द्र और सूर्यस्तोक-कम हैं। 'णक्खत्ता संखेज्जगुणा' चन्द्र और सूर्य की अपेक्षा नक्षत्र२८ गुणे अधिक हैं । 'गहा संखिजगुणा' नक्षत्रों की अपेक्षा ग्रह संख्यातगुणे 'तारारूवा संखेजगुणा' तारारूप संख्यातगुणे अधिक हैं, क्यों कि ताराओं को पहुत अधिक कोटाकोटी गुणित कहा गया है। इस प्रकार इस अल्पबहुतद्वार की वक्तव्यता समाप्त होने पर दो संग्रहणी गाथाएं पूर्णरूप से व्याख्यात हो जाती हैं, 'जंबुद्दीवेणं भंते ! दीवे जहण्णपए वा उकोसपए वा केवइया तित्थयरा सव्वग्गेणं पण्णत्ता' इस सूत्र द्वारा गौतमस्वामीने जम्बूद्वीप में जघन्य और उत्कृष्ट से तीर्थकरादिक कितने होते हैं, अर्थात् कितने रहते हैं ? इस बात को पूछा है इसमें पहिले उन्होंने ऐसा पूछा है-हे भदन्त ! इस जम्बुद्वीप नामके द्वीप में सबसे कम પરપરમાં સમાન છે કારણ કે પ્રતિદ્વીપમાં અને પ્રતિસમુદ્રમાં ચન્દ્ર અને સૂર્ય સરખું સંખ્યાવાળા હોય છે તથા શેષ પ્રહાદિકેથી આ બધાં ચન્દ્ર અને સૂર્ય સ્નેક-ઓછાં हाय 2 'णखत्ता संखेज्जगुणा' नक्षत्रानी अपेक्षा सध्याdren पधारे डाय छ भ3 यद्र मन सूर्य ना ४२त नक्षत्र २८ मा छे. 'गहा संखिज्जगुणा' नक्षत्राना ४२di असभ्यात पधारे छ. 'तारारूवा संखेज्जगुणा' अडानी अपेक्षा २३५ સંખ્યાતગણાં અધિક છે કારણ કે તારાઓને ઘણાં અધિક કેટકેટી ગુણિત કહેવામાં આવ્યા છે. આ પ્રકારે આ અ૫બહુર્ત દ્વારની વક્તવ્યતા સમાપ્ત થવાથી બે સંગ્રહણી गाथाय। पूष ३५थी व्याभ्यात य य छे. 'जंबुद्दीवेणं भने । दीवे जहण्णपए वा उकोसपए ..खां केवइया तित्थयरा सव्वग्गणं पण्णत्ता' मा सूर वागी उभस्वाभीमेम्मूदीपभां धन्य તેમજ ઉત્કૃષ્ટથી તીર્થ"કરાદિક કેટલા હોય છે. અર્થાત કેટલા રહે છે? એ હકીક્તની પૃચ્છા કરી છે. આની પહેલાં તેઓએ આમ પૂછ્યું છે-હે ભદ્દન્ત ! આ જમ્બુદ્વીપ નામના ०६१
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy