SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२२ जम्बूद्वीपमातिर द्वीपे सर्वसंख्यया कियन्त स्तीर्थकरा भवन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा!' हे गौतम ! 'जहष्णपए चत्तारि' जघन्यपदे चत्वारः प्राप्यन्ते, तथाहि-जम्बूद्वीपस्य पूर्व विदेहक्षेत्रे शीतामहानद्याः भागद्वये को दक्षिणोत्तरभागयोरेकैकस्य तीर्थंकरस्य सद्भावाद् द्वौ तीर्थंकरौ, एवमपरविदेहक्षेत्रेऽपि शीतोदाया महानद्या दक्षिणोत्तरभागद्वये तथैव द्वौ तीर्थङ्करौ इति संकलनया जघन्यपदे चत्वार स्तीर्थकरा भवन्ति, भरतैरवतक्षेत्रयोस्तु एकान्त सुषमाकाले तीर्थकराणामभाव एवेति । 'उकोसपए चोत्तीसं तित्ययरा' उत्कृष्टपदे चतु स्त्रिंशत्तीर्थकराः 'सव्वग्गेणं पन्नत्ता' सर्वाग्रेग-सर्वसंकलनया प्रज्ञप्ताः कथिताः, तयाहि महाविदेहक्षेत्रे प्रतिविजयं भरतैरवतयो चैकैकस्य तीर्थंकरस्य संभवइति सर्वसंकलनया चतुस्त्रिंशत्तीर्यकरा भवन्तीति ॥ एतच्च विहरत्तीर्थङ्करापेक्षया ज्ञातव्यम्, नतु 'जन्मापेक्षया, जन्मापेक्षयातु चतुस्त्रिंशत्तीर्थकराणामसंभवादिति । और सब से अधिक सर्वांग्ररूप से कितने तीर्थकर होते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा जहण्णपए चत्तारि' हे गौतम ! जघन्यपद में चार तीर्थकर होते हैं और वे इस प्रकार से होते है जम्बूद्वीप के पूर्वविदेह क्षेत्र में शीता महानदी के भागद्वय करने पर दक्षिण उत्तर भागों में एक एक तीर्थकर के सद्भाव से दो तीर्थकर होते हैं तथा अपरविदेह में भी शीतोदा महानदी के दक्षिण उत्तरभाग: व्य में उसी प्रकार से दो तीर्थकर होते हैं इस प्रकार जघन्य पद में चार तीर्यकर होते कहे गये हैं, परन्तु भरत क्षेत्र और ऐरवत क्षेत्र में एकान्तसुषमाकाल में तीर्थंकर नहीं होते हैं, 'उकोसपए चोत्तीसं तित्थयरा' तथा उत्कृष्टपद में ३४ तीर्थकर होते हैं, ऐसा 'सव्वग्गेणं पन्नत्ता' सर्वसंकलना से कहा गया है, ये ३४ तीर्थकर इस प्रकार से होते हैं-महाविदेहक्षेत्र में हरएक विजय में १-१ तीर्थकर होने की अपेक्षा ३२ तीर्थकर होते हैं एवं भरतक्षेत्र और ऐरवत क्षेत्र में દ્વીપમાં સૌથી ઓછા અને સૌથી અધિક સર્વાગ્રરૂપથી કેટલાં તીર્થકર હોય છે? આના उत्तरमा प्रभु ४ छ-'गोयमा ! जहण्णपए चत्तारि गौतम ! धन्य ५४मा यार ती ४२ હિય છે અને તે આ પ્રમાણે હોય છે. જમ્બુદ્વીપના પૂર્વ વિદેહ ક્ષેત્રમાં શીતા મહાનદીના બે ભાગ કરીએ તે દક્ષિણ ઉત્તર ભાગમાં એક-એક તીર્થકરના સદુભાવથી બે તીર્થકર થાય છે તથા અપરવિદેહમાં પણ શીદા મહાનદીના દક્ષિણ-ઉત્તર ભાગ દ્વયમાં તેજ પ્રમાણે બે તીર્થકર થાય છે–આ રીતે જઘન્ય પદમાં ચાર તીર્થકર હેવાનું કહેવામાં આવ્યું છે, પરંતુ ભરતક્ષેત્ર અને અરવતક્ષેત્રમાં એકાન્ત સુષમાકાળમાં તીર્થકર હતાં नथी, 'उकोसपए चोत्तीसं तित्थयरा' तथा छट पहभा ३४ ती ४२ अाय छे से 'सव्वग्गेणं पन्नत्ता' सससनाथी ४ामा मायुसे, मा ३४ तीर्थ ४२ मा प्रभाव હોય છે. મહાવિદેહ ક્ષેત્રમાં દરેક વિજયમાં ૧-૧ તીર્થકર હોવાની અપેક્ષા ૩૨ તીર્થંકર હોય છે અને ભરતક્ષેત્ર તેમજ ઔરતક્ષેત્રમાં ૧-૧ તીર્થકરના સદૂભાવથી ૨-૨ તીર્થંકર
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy