SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिसूत्रे ५२० शीघ्रमाच्छन्ति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति पञ्चेन्द्रियरत्नशतानि सर्वांग्रेण प्रज्ञा सानि ? गौतम ! द्वे दशोत्तरे पञ्चेन्द्रियरत्नश ते सर्वांग्रेण प्रज्ञप्ते । जम्बूद्वीपे खलु मदन्त ! द्वीपे जघन्यपदेवा उत्कृष्टपदेवा कियन्ति पञ्चेन्द्रियरत्नशतानि परिभोग्यतया शीघ्रमागच्छन्ति ? गौतम ! जघन्यपदे अष्टाविंशतिः, उत्कृष्टपदे द्वे दशोत्तरे पञ्चेन्द्रियरत्नशते परिभोग्यतया शीघ्रमाच्छन्ति । जम्बूद्वीपे खल्ल भदन्त ! द्वीपे कियन्ति एकेन्द्रियरत्नशतानि सर्वाग्रेण प्रज्ञ. सानि ? गौतम ! द्वे दशोत्तरे एकेन्द्रियरत्नश ते सर्वाग्रेण प्रज्ञप्ते । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति एकेन्द्रियरत्नशतानि परिभोग्यतया शीघ्रमागच्छन्ति ? गौतम ! जघन्यपदे अष्टावि. शतिः, उत्कृष्टपदे द्वे दशोत्तरे एकेन्द्रियरत्नशते परिभोग्यतया शीघ्रमागच्छतः। सू० २२॥ ___टीका-'एएसि णं भंते' एतेषा मुपयुक्तसूत्रे कथितानां सामान्यतो लौकिक प्रत्यक्षप्रमाणविषयाणां खलु भदन्त ! 'चंदिमसरियगहणवखत्त तारारूवाण' चन्द्रसूर्यग्रहनक्षत्र तारारूपाणाम, चन्द्राणां सूर्याणां ग्रहाणां नक्षत्राणां तारारूपाणां च मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'बप्पा वा वहुया वा तुल्का वा विसेसाहिया वा' एतेषां मध्ये के अल्पा वा बहुका वा तुल्या वा विशेषाधिकावेति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा !' हे गौतम ! 'चंदिमसूरियादुवे तुल्ला सव्वत्थोवा' चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्या:समानाः प्रतिद्वीपं प्रतिसमुद्रं च चन्द्रसूर्याणां समान संख्याकत्वात, तथा शेषेभ्यो ग्रहादिभ्यः लोलहवे द्वार के सम्बन्ध में वक्तव्यता 'एएसि णं भंते ! चंदिमसूरिय गहणक्खत्त ताराख्वाणं' इत्यादि। टीकार्थ-अब गौतमस्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'एएसिणं भंते ! चंदिन सूरिय गहणक्खत्तताराख्वाण' हे भदन्त ! इन चन्द्र, सूर्यग्रह नक्षत्र एवं तारारूपों के बीच में 'कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसे. साहिया चा' कौन किनकी अपेक्षा अल्प हैं ? कौन किनकी अपेक्षा बहुत हैं ? कौन किनकी अपेक्षा तुल्य हैं ? और कौन किनकी अपेक्षा विशेपाधिक हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा चादिमसूरिया दुवे तुल्ला सब्बत्थोवा' हे गौतम! चन्द्र और सूर्य ये दो परस्पर में समान हैं क्योंकि प्रतिद्वीप में और સેળમાહારના સમ્બન્યમાં વક્તવ્યતા 'एएसि णं भंते ! चंदिमसूरिय गहणक्खत्ततारारूवाण' त्याह - गौतभाभी आ सूत्र । प्रभुन मा पूच्यु छ-'एएसि णं भंते! चंदिमसूरिय गहणक्खत्ततारारूवाणं 3 Hard ! म यन्द्र सूर्य नक्षत्र मन तारायानी वयमा 'कयरे कयरेहि तो अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा' यानी અપેક્ષાએ અ૫ છે કેણ કેની અપેક્ષાએ અધિક છે અને કેણ કેની અપેક્ષાએ તુય છે? અને કેણ કેની અપેક્ષાએ વિશેષાધિક છે? આના ઉત્તરમાં પ્રભુ કહે છે'गोयमा ! चंदिम मूरिया दुवे तुल्ला सव्वत्थोवा' हे गौतम! यन्द्र भने सूर्य .मान
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy