SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ जम्यूछीपप्रशसिने वृपभाणां द्वे हयानां नक्षत्रविमाने एक सदस्खं गजानामेकं सिंहाना मेकं वृषभाणामेकमवानाम्, ताराविमाने पञ्चशतं सिंहानां पञ्चशतं वृपभाणां पञ्चशतमश्वानाम् इति ॥ सू० २९ ॥ ॥अथ दशनद्वारम् ।। नवमद्वारं व्याख्याय दशमं द्वारं व्याख्यातुमाह-एएसिणं' इत्यादि, मूलम्-एएसि णं भंते ! चंदिमसूरियगहगणणक्खत्रातारारुवाणं कयरे सव्वसिग्घगई कयरे सव्वसिग्घतराए चेव ? गोयमा ! वंदेहितो सूरा सम्वलिग्धगई सूरहितो गहा सिग्धगई, गहेहितो पक्खत्ता सिग्धगई, णक्खत्तेहितो तारारूवा सिग्धगई, सनप्पगई चंदा सव्वसिग्धगई, तारारूवा इति । एएसिणं भंते ! चंदिमसूरिश्रगहणणखत्ततारारूवाणं कयरे सव्वमहद्धिया कयरे सव्वप्पड्डिया ? गोयमा ! तारारूवे. हिंतो णक्खत्ता महिड्डिया, णक्खत्तेहितो गहा महिड्डिया गहेहितो सुरिया महड्डिया सूरेहितो चंदा महड्डिया सव्वप्पड्डिया ताराख्वा, सबमहिद्विया चंदा । जंबूदीवेणं भंते ! दोवे ताराएय ताराएय केवइए अबा. हाए अंतरे पन्नत्ते ? गोयमा ! दुविहे वाघाइए य निवाघाइए य निवाघाइए जहण्णेणं पंचधणुसयाई उकोसेणं दो गाउयाई, वाघाइए जहणणेणं दोपिण छावठू जोयणसए उक्कोसेणं बारसजोयणसहस्साई दोणि य यायाले जोषणसए तारारुवस्स अवाहाए पन्नत्ते ॥सू० ३०॥ छाया-एतेषां खलु भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां कतरः सर्वशीघ्रगतिकतरः सर्वशीघ्रतरकएच, गौतम ! चन्द्रेभ्यः सूर्याः सर्वशीघ्रगतयः सूर्येभ्यो ग्रहाः शीघ्रगतयः, नक्षत्रविमान में एक हजार सिंहरूपधारी, एक हजार गजरूपधारी, एक हजार वृषभरूपधारी और एक हजार अश्वरूपधारी देव है, तथा ताराविमानों में पांच सौ सिंहरूपधारी, पांच सौ वृषभरूपधारी, पांच सौ गजरूप धारी और पांच सौ अश्वरूपधारी देव है ॥सू० २९॥ नववांद्वार समाप्त હજાર સિંહરૂપધારી, બે હજાર ગજરૂપધારી, બે હજાર વૃષભરૂપધારી અને બે હજાર અશ્વવરૂપધારી પરિવાહક દેન છે, નક્ષત્રવિમાનમાં એક હજાર સિંહરૂપધારી, એક હજાર - ગજરૂપધારી એક હજાર વૃષભરૂપધારી અને એક હજાર અશ્વરૂપધારી દેવ છે તથા તારાવિમાનમાં પાંચ સિંહરૂપથારી, પાંચસો ગજરૂપધારી, પાંચસે વૃષભરૂપધારી અને પાંચસે ચશ્વરૂપધારી દેવ છે. નવમું દ્વાર સમાપ્ત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy