SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमपक्षका शु. २९ चन्द्रसूर्याणां विमानवाहकदेवसंख्यानि० ४९५ चन्द्रविमानवाहकानुसारेण सूर्यविमानानामपि सिंहादिदेवा वाहका वर्णनीयाः यावत्तारारूपागामपि विमानवाहका वर्णनीयाः, यावत्पदात् माविमानानां नक्षत्रविमानानां च विमानवाहका वर्णनीयाः । 'णवरं एसदेव संघायत्ति' नवरमेष देव संघात इति, अयं भावः-सर्वेषां ज्योतिकाणां विमानवाहक सूत्रं सममेव तेषां संख्याभेदस्तु पूर्वकथित गाथाद्वयादेव ज्ञातव्य स्तथाहि-पोडशदेव सहस्राणि चन्द्रविमाने वाहका भवन्ति, सूर्यविशानेऽपि पोडश एव देवबहस्राणि भवन्ति, ग्रह विमाने एकैकस्मिन् अष्टौदेव सहस्राणि भवन्ति, तथा नक्षत्रविमाने चत्वारि देव सहस्राणि भवन्ति, तारारूपविमाने द्वे चैव सहस्ते एकैकस्मिन् इति नपमद्वारम्, तत्राय भाव:-चन्द्रविमाने चत्वारि सहस्राणि, गजानां चत्वारि, सिंहानां चत्वारि सहस्राणि, वृष-: भाणां चत्वारि अश्वानाम्, एवं सूर्यविमानेऽपि । ग्रहरिमाने द्वे सहस्र सिंहानां द्वे गजानां द्वे से यावत्पद गृहीत ग्रहविमानों के और नक्षत्र विमानों के भी विमानवाहक देव वर्णन योग्य है ऐसा समझलेना चाहिये, 'जबरं एम देव संघायत्ति' इस सूत्र का भाव ऐसा है-समस्त ज्योतिष्क देवों के विमान वाहक देवों के सम्बन्ध का सूत्र समान ही है, इनकी संख्या का भेद पूर्वकथित गाथादय से ही ज्ञातव्य है, जैसे-सोलह हजार चन्द्रविमान में वाहक देव हैं सो इतने ही हजार देव सूर्य विमान में वाहक हैं ग्रहविमान में एक एक में आठ आठ हजार देव हैं नक्षत्र विमान में चार हजार देव हैं तारारूप विमान में एक एक में दो हजार देव परि वाहक देव हैं इस प्रकार से यह नवम द्वार समाप्त होता है, _ भाव यहां ऐसा है-चन्द्रविमान में चार हजार परिवाहक गजरूपधारी देव है चार हजार सिंहरूप धारी परिवाहक देव हैं चार हजार वृषारूप धारी देव हैं और चार हजार ही हय (घोडा) रूपधारी परिवाहक देव हैं इसी प्रकार से सूर्यविमान में भी हैं, ग्रहविमान में दो हजार सिंहरूपधारी दो हजार गजरूप धारी, दो हजार वृषभरूप धारी और दो हजार अश्वरूपधारी परिवाहक देव हैं, જાણવું જોઈએ. આવી જ રીતે યાવત્પદ ગ્રહીત ગ્રહવિમાનના અને નક્ષત્ર વિમાનના પણ विमानवाहेर पनि ४२१। येय 2 मेम समा. 'णारं एस देव संघायत्त' मा સૂત્રને ભાવ આ પ્રમાણે છે–સમસ્ત જ્યોતિષ્ક દેના વિમાનવાહક દેના સમ્બન્ધનું સત્ર સમાન જ છે. એમની સંખ્યાનો ભેદ પૂર્વકથિત ગાથાદ્વયથી જ જ્ઞાતવ્ય છે જેમકે–સોળ હજાર ચન્દ્રવિમાનમાં વાહક દેવ છે તે એટલાં જ હજાર દેવ સૂર્યવિમાનમાં વાહક છે, હવિમાનમાં એક એકમાં આઠ આઠ હજાર દેવ છે, નક્ષત્રવિમાનમાં ચાર હજાર દેવ છે, તારારૂપવિમાનમાં એક એકમાં બે હજાર બે હજાર પરિવાહક દેવ છે. આ પ્રકારે આ નવમ દ્વાર સમાપ્ત થાય છે આ કથનને ભાવ અડી એ છે-ચન્દ્રવિમાનમાં ચાર હજાર સિંહરૂપ ધારી પરિવાહક દેવ છે, ચાર હજાર વૃષભરૂપપારી દેવ છે અને ચાર હજાર જ હય (ઘડા) રૂપધારી પરિવાહક દેવ છે. આવી જ રીતે સૂર્યવિમાનમાં પણ છે, ગૃહવિમાનમાં બે
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy