SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२ मम्मीपप्रतिरो, वर्द्धन्ते, पञ्चानां च योजनानां पंवत्रिंशत् संख्यैकभागाधिकानां परिक्षेपः सप्तदशयोजनानि अष्टत्रिंशकपष्ठिभागाः योजनस्य समधिगताः परंतु व्यवहारतः परिपूर्णानि अष्टादन योजनानि कथ्यन्ते, एतानि यदा पूर्वमण्डलपरिक्षेपे अधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमंडलस्य परिक्षेपप्रमाणं भवतीति । संप्रति तृतीयमंडलविषयकं प्रश्नमाह- अन्भन्तरतच्चेणमित्यादि, 'अभंतरतच्चेणं भंते सुरमंडले' अभ्यन्तरततीयं खलु भदन्त ! सूर्यमण्डलम् 'केवइयं आयाम विवसंभेणं केवइयं परिक्खेवेणं पण्णत्ते' कियदायामविष्कभभ्यां कियता परिक्षेपेणच प्राप्तं कथितमितिप्रश्नः, भगवानाह 'गोयमे त्यादि 'गोय!' हे गौतम ! 'णय णवई जोयणसहस्साई' नवनवतियोजन, सहस्त्राणि 'छच्च एकावण्णे जोयणसए' पट् चैक पञ्चाशत्यो जनशतानि, एकपश्चादशधिकानि पड्योजनशतानीत्यर्थः, 'गव य एगसद्विभाए जोयणस' नवक पष्ऽिभागान् योजनस्य 'आयामविक्खंभेणं' आयामविष्कमाभ्यामभ्यन्तरं तृतीयं सूर्यमण्डलं प्रज्ञप्तम्, तथा 'तिष्णि से ३५ भाग बढ जाते हैं, ३५ संख्यक एक एक भाग अधिक पांच योजनों का परिक्षेप १७ योजन और एक योजन-के ६१ भागों में से ३८ भाग प्रमाण प्राप्त होता है. परन्तु व्यवहार से परिपूर्ण १८ योजन कहे-जाते हैं ये जय पूर्व मण्डल के परिक्षेप में अधिक प्रक्षिप्त हो जाते हैं तब यथोक्त द्वितीय मण्डलका परिक्षेप प्रमाण हो जाता है। 'अभंतरतच्चेणं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते' गौतमस्वामीने इस सूत्र द्वारा ऐसा पूछा है हे भदन्त ! अभ्यन्तर जो तृतीय सूर्य मण्डल है, वह आयाम और विष्कम्भ की अपेक्षा कितने आयाम और विष्कम्भ वाला है ? तथा 'केवइयं परिक्खेवेणं पण्णत्त' परिक्षेपका प्रमाण इसका कितना है ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा! गव गवई जोयणसहस्साई छच्च एकावण्णे जोयणसए णव य एगसहिभाए जोयणस्स અને એક જિનના ૬૧ ભાગમાંથી ૩૫ ભાગ શેષ રહે છે. ૩પ સંખ્યક એક-એક ભાગ અધિક પાંચ પેજનેને પરિક્ષે૫ ૧૭ જન અને એક એજનના ૬૧ ભાગોમાંથી ૩૮ ભાગ પ્રમાણ પ્રાપ્ત થાય છે, પરંતુ વ્યવહારથી પરિપૂર્ણ ૧૮ યેાજન કહેવામાં આવે છે. એ જ્યારે પૂર્વમંડળના પરિક્ષેપમાં અધિક પ્રક્ષિપ્ત થઈ જાય છે. ત્યારે યક્ત द्वितीय भजनु परिक्ष५ प्रभाजय छे. 'अभंतरतच्चेणं भंते ! सूरमंडले केवइयं आयामविक्खभेणं केवइयं परिक्खेवेणं पण्णत्ते' हे गौतम ! २॥ सूत्र पडे मेवी शत प्रश्न કર્યો છે કે હે ભદત! અત્યંતર જે તૃતીય સૂર્યમંડળ છે. તે આયામ અને વિષ્કલની अपेक्षा सा मायाम मन qिxam छ १ तेभर 'केवइयं परिक्खेवेणं पण्णत्ते' परिक्षपनु प्रभार सानु छ ? मेनाममा प्रभु छ-'गोयमा ! णवणवई जोयणसहस्साई छच्च एकावण्णे जोयणसए णवय एगसद्विभाए जोयणस्स आयामविक्खंभेणं'
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy