SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अम्बूद्वीपमति प्रज्ञसमिति । तत्रायामविष्कंभयोरुत्पत्तिरेवं भवति जंबूद्वीपस्य प्रमाणंलक्षयोजन परिमितं तस्मात् शीत्यधिक यो जनशते द्विगुणिते शोधिते सति नव नवति शतानि चत्वारिंशदधिकानि पट्टशता ने भवंति आयामविष्कंभप्रमाणम् परिक्षेपस्तु यदेकतो जम्बूद्वीप विष्कंभादशीत्यधिकं योजनशत् यच्चापरवोपि तेषां त्रयाणां शतानां पष्ठचािनां ३६० परिरयः (परिक्षेपः) एकादशशतानि धिकानि ११३८, एतानि यदा जम्बूद्वीपपरिक्षेपात् शोध्यन्ते तदा त्रीणि योजनशतसहस्राणि एकोननवतियोजनानि परिक्षेपः परिधिर्भवतीति । संप्रति द्वितीयमंडलपियकं प्रश्नमाद-भव्यंतरेत्यादि 'क्रभंतराणंतरे णं भंते मूरमंडले' अभ्यन्तरानन्तरं द्वितीयं खलु भदन्त ! सूर्यमंडलम् 'केवइयं परिक्खेणं पश्नत्ते' कियदायामविष्कंभाभ्याम् दैर्घ्यविस्ताराभ्यां कियता परिक्षेपेण प्रज्ञप्तमिति प्रश्नः भगवानाह - गोयमेत्यादि, 'गोयमा' हे गौतम! 'णवणउई जोयणसहस्सा हूं' नवनवतियोजनसहस्राणि 'छच पणयाले जोयणसए' पट्टच पंवचत्वारिंशत् योजनशतानि, पंचचत्वारिंशदधिकानि पड्ये जन का है इसमें १८० योजन को दूगुणा करने पर और उसमें से कम करने पर ९९ ६४० योजन आयाम विष्कम्भ का प्रमाण होता है तथा परिक्षेप का प्रमाण १८० योजन को द्विगुणित करने पर ३६० योजन होते हैं सो इनका तथा ११३८ योजनको जम्बूद्वीप के परिक्षेत्र में से कम करने पर ३ लाख १५ हजार ८९ योजन की परिधि का प्रमाण आ जाता है । 'अभंतराणंतरेण भंते ! सूरमंडले के आयामचिक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते' हे भदन्त ! द्वितीय अभ्यन्तरानन्तर सूर्यमण्डल आयाम और विष्कम्भ की अपेक्षा कितने आयाम और विष्कम्भवाला है ? तथा परिधि की अपेक्षा कितनी परिधि वाला है ? इसके उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! नवणउई जोयणसहस्साई छच्च पणवाले जोषणसए पणतीसं च एगसट्टियाए जोयणस्स आयामवियखंभे णं' हे गौतन ! द्वितीय आभ्यन्तरानन्तर सूर्यमंडल आयाम और विष्कम्भकी अपेक्षा ઉત્પત્તિ આ પ્રમાણે થાય છે. જમૂદ્રીયનુ પ્રમાણ એક લાખ યાજન જેટલું છે. આમાં ૧૮૦ ચેાજનને દ્વિગુણિત કરવાર્થી અને તેમાંથી એછા કરવાથી ૯૯૬૪૦ ચેાજન આયામનિષ્કુલ પ્રમાણ થાય છે. તેમજ પરિક્ષેપનુ પ્રમણ ૧૮૦ ચેાજનને દ્વિગુણિત કરવાર્થી ૩૬૦ ચેાજન થાય છે. તે એમને તેમજ ૧૧૩૮ યજનને જમૃદ્વીપના પરિક્ષેપમાંથી એછા કરવાથી ૩ લાખ ૧૫ હત૨ ૮૯ ચેાજનની પરિધિનું પ્રમાણુ આવી જાય છે. 'अन्तराणतरेणं ते! सूरमंडले के इयं आयामत्रिक्खंभेणं केवइयं परिक्लेवेणं पन्नत्ते' हे ભત ! દ્વિતીય અ॰૧ તરાનન્તર સૂર્ય મડળ આયામ અને વિષ્ણુ ભની અપેક્ષાએ કેટલા આયામ અને વિષ્ણુલાળા છે ? તેમજ પરિધિની અપેક્ષાએ કેટલી પરિધિવાળા છે ? सेना श्वाभभां अलु ठंडे छे - 'गोयमा ! णवणउई जोयणसहरसाई छच्च पणयाले जोयणसए पणतीसंच एगसट्टियाए जोयणस्स आयामविक्खंभेणं' हे गौतम! द्वितीय भक्य तरानन्तर .
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy